________________
१६ न्यायतीर्थप्रकरणम् । तथैवोपपत्तेः । पूर्वचरं यथा-शकटमुदेष्यति कृत्तिकोदयात् । उत्तरचरं यथा-प्रागुदगाद् भरणिः कृत्तिकोदयात् । सहचरं यथामातुलिङ्गं रूपवत् रसात् इति । प्रतिषेध्येन यद् विरुद्धं तत्सम्बन्धिनां व्याप्यादीनामुपलब्धिः प्रतिषेधे साध्ये पोढा । नास्त्यत्र शीतस्पर्श औष्ण्यात् इति प्रतिषेध्यविरुद्धानलस्वरूपमौष्ण्यं प्रतिषेध्यविरुद्धव्याप्यहेतुः । नास्त्यत्र शीतस्पर्शः धूमात् , नास्मिन् शरीरिणि सुखं हृदयशल्यात् इति क्रमेण प्रतिषेध्यविरुद्धस्याग्नेः दुःखस्य च कार्य कारणं च हेतुः । विरुद्धपूर्वचरं यथा-नोदेष्यति मुहूर्तान्ते शकटम् , रेवत्युदयात् , शकटोदयविरुद्धो ह्यश्विन्युदयस्तत्पूर्वचरो रेवत्युदयः । विरुद्धोत्तरचरं यथा-नोदगाद् भरणिर्मुहूर्तात् पूर्वम्, पुष्पोदयात, भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्योदयः । विरुद्धसहचरं यथा-नास्त्यत्र भित्तौ परभागाभावः, अर्वाग्भागात, परभागाभावेन हि विरुद्धस्तत्सहभावः, तत्सहचरोवाग्भाग इति । नास्त्येव सर्वथैकान्तः अनेकान्तस्योपलब्धेरितिखभावविरुद्धोपलब्धितः पुनः सप्तधापि विरुद्धोपलब्धिर्वेदितव्या । अनुपलब्धिरपि द्विधा, अविरुद्धानुपलब्धिः, विरुद्धानुपलब्धिश्च। तत्र प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वोत्तरसहचराणामनुपलब्धिः प्रतिषेधे साध्ये सप्तधा । तत्र स्वभावानुपलब्धिर्यथानास्त्यत्र भूतले घटः, उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्थानुपलब्धेः। व्यापकानुपलब्धियथा-नास्त्यत्र रसालः, वृक्षानुपलब्धेः । कायोंनुपलब्धिर्यथा-नास्त्यत्राप्रतिहतसामॉग्निः, धूमानुपलब्धेः । नास्त्यत्र धूमोऽनग्गेरिति कारणानुपलब्धिः । न भावि मुहूर्तान्ते शकटम् कृत्तिकोदयानुपलब्धेरिति पूर्वचरानुपलब्धिः । नोदगमद् भरणिर्मुहूर्ताप्राक, तत एवेत्युत्तरचरानुपलब्धिः । नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेरिति सहचरानुपलब्धिरिति ।
विधेयेन विरुद्धानां कार्यकारणस्वभावव्यापकसहचराणामनुपलब्धिः विधिप्रतिपत्तौ पञ्चधा । तत्र विरुद्धकार्यानुपलम्भो यथा