________________
तत्त्वार्थसूत्रम् । तिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषय-- तोऽधिकाः॥ २०॥गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥ पीतपद्मशुक्ललेश्या दित्रिशेषेषु ॥ २२ ॥ प्राग्वेयकेभ्यः कल्पाः ॥ २३ ॥ ब्रह्मलोकालया लौकान्तिकाः ॥ २४ ॥ सारस्वतादित्यबयरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ विजयादिषु विचरमाः ॥ २६ ॥ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ स्थितिरसुरनागसुवर्णदीपशेषाणां सागरोपमत्रिपल्योपमाईहीनमिता ॥ २८ ॥ सौधर्मेशानयोः सागरोपमेडधिके ॥ २९ ॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३०॥ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥ ३१ ॥ आरणाच्युतादूर्वमेकैकेन नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥ ३२ ॥ अरापल्योपममधिकम् ॥ ३३ ॥ परतः परतः पूर्वपूर्वानन्तराः ॥ ३४ ॥ नारकाणां च द्वितीयादिषु ॥ ३५ ॥ दशवर्शसहस्राणि प्रथमायाम् ॥ ३६॥ भवनेषु च ॥ ३७॥ व्यन्तराणा