________________
[ २२ ]
[ उपजातिवृत्तम् ] विरोधवन्तोऽपि मिथो नयास्ते, '
सम्भूय जैनं समयं भजन्ते। यथा च सेना जन एकतानः,
युद्धाः जयं भूपतये ददाति ॥२२॥ अन्वय :
'यथा विरोधवन्तः अपि जनः एकतानः युद्धाः सेना भूपतये जयं ददाति तथैव --(विरोधमानते कामः सम्भूय जनं समयं भजन्ते इत्यन्वयन
व्याख्या : ___यथा विरोधवन्तः विरोधमसिंपरस्परविरोधिनः अपि जैनः भूपतिः एकतानः एकत्रिता परस्परं एकीभूयः युद्धा युद्धसमये सेना सेना द्वारा भूपतये चक्रवत्तिने नृपाय जयं जेतु सहायं ददाति कुर्वन्ति चक्रवत्तिनं नृपं अनुगच्छन्ति । तं एव अनुसरन्ति । अर्थात् युद्धसमये तस्य विरोधिनः राजानः अपि एकीभूय युद्ध चक्रत्तिनं नृपं एवं सहायं कुर्वन्ति, तथैव परस्परविरोधं धारयन्तः नयाः अपि नैगमादि सप्तनयाः परस्परं विरोधं मतं धारयन्तः अपि सम्भूय मिलित्वा जैनं समयं जैनशास्त्रं जैनागमान् एव प्रतिपाद
नयविमर्शद्वात्रिशिका-५७