________________
[ १५ ] समभिरूढ़नयस्वरूपम्
[ द्रुतविलम्बितवृत्तम् ] समभिसढनयः प्रतिशब्दतः,
कथयते पृथगर्थ विशेषताम् । कलश-कुम्भ-घटेषु न चैकता,
भवति तेन विचार्य प्रयुज्यताम् ॥9॥ अन्वय :
'प्रतिशब्दतः समभिरूढ़नयः पृथगर्थविशेषतां कथयते कलश-कुम्भ-घटेषु न च एकता भवति, तेन विचार्य प्रयुज्यताम्' इत्यन्वयः ।
व्याख्या :
प्रतिशब्दतः पर्यायभेदतः समभिरूढ़नयः एतन्नाम्नः नयः पृथगर्थः विभिन्नार्थः त भिन्नभिन्नार्थं विशेषतां विशिष्टतां कथयते प्रतिशब्दस्य विशेषता भवति प्रतिपर्यायशब्दे अर्थदृष्टा भिन्नत्वं ध्वन्यते इति समभिरूढ़नयः, शब्दस्य पर्यायेषु भिन्नत्वं प्रतिपादयति न तु ऐक्य शब्दनयवत्, कलशे कुभे घटे अक्य नैव प्रतिपादयति कलशस्य भिन्नार्थ घटस्य भिन्नार्थ प्रतिपादयति । घटपटादिवत् । यथा कुम्भनात् कुम्भः, कलनात् कलशः, घटनात् घट: । तेन विचार्य प्रयुज्यताम् ।।१५।।
नयविमर्शद्वात्रिशिका-३६