________________
इस 'नयविमर्शद्वात्रिशिका' के द्वितीय श्लोक में नय के सात भेद मानकर उनकी संख्या और उनके नाम का निर्देश मैंने किया है ||२||
वस्तूनामुभयात्मकं रूपम्
[ ३ ]
[ उपजातिवृत्तम् ] सामान्यधर्मेण विशेषधमै ?,
साकं सदा सन्ति समे पदार्थाः । जात्यादिकं तत्र समानधर्मी,
विभेदकाः व्यक्तिविशेषधर्माः ॥३॥
अन्वय :
समे पदार्था: सामान्यधर्मेण विशेषधर्मैः सदा सार्क सन्ति । तत्र जात्यादिकं समानधर्मः, व्यक्तिविशेषधर्माः विभेदका: (सन्ति) इत्यन्वयः ।
:.
व्याख्या :
सामान्यधर्मेण पदार्थाश्च विशेषधर्मेण विभक्तौ सामान्यधर्मः यथा मुद्रायाः एकं पार्श्व सामान्यं, द्वितीयं विशिष्टम् । विशेषधर्मेण पदार्थानां विशिष्टो यो गुरणः तेनान्वितः पदार्थः विशिष्टः सदा नित्यं साकं सहितं समे पदार्थाः सर्वे पदार्थाः सदैव उभयात्मकं स्वरूपं भवन्ति । जीवाऽजीवादिपदार्थाः
नयविमर्शद्वात्रिंशिका-८