________________
५२ प्रमाणनयतत्त्वालोकालङ्कारः। नयवाक्यमपिस्वविषये प्रवर्त्तमानं विधि: प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति॥ ५२ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥५३॥ प्रमाताप्रत्यक्षादिप्रसिद्धआत्मा ॥ ५४॥ चैतन्यस्वरूपः परिणामीकर्ता साक्षाभोक्तास्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलि. कादृष्टवांश्वायम् ॥ ५५॥ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपासिद्धिः ॥ ५६ ॥ इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्वालोकालङ्कारेनयात्मस्वरूपनिर्णयो नाम
सप्तमः परिच्छेदः ॥ ७ ॥