________________
r itional
LALMMitainedoamant
__ प्रमाणनयतत्त्वालोकालङ्कारः। ५ ईहितविरोषनिर्णयोऽवायः ॥९॥ सएवढ मावस्थापन्नोधारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयाद्भदः ॥११॥ कथञ्चिदभेदपिपरिणामविशेषादेषां व्यपदेशभेदः ॥१२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतयाऽनुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाचेते व्यतिरिच्यन्ते ॥१३॥ क्रमोष्यमीषामयमेव तथैवसंवेदनात् ॥१४॥ एवंक्रमाविभूतनिजकमक्षयोपशमजन्यवाच्च ॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥१६॥ तथाहि नखल्वदृष्टमवगृह्यत नचानवगृहीतं
-