________________
प्रमाणनयतत्वालोकालङ्कारः ।
स्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतम - त्वानुपपत्तेः ॥ ४ ॥
नखल्वस्य स्वनिर्णीतौ करणत्वं स्तंभांदेरिवाचेतनत्वात् नाप्यर्थनिश्चिता स्वनिश्चितावकऱणस्य कुंभादखितत्राप्यकरणत्वात्५॥ तद्व्यवसायस्वभावं समारोपपरिपन्थित्वात्प्रमाणत्वाद्वा || ६॥ अतस्मिँस्तदध्यवसायः समारोपः ॥ ७ ॥ सविपर्ययसंशयानध्यवसायभेदात्रेधा ॥८॥ विपरीतैककोटिनिष्टङ्कनं विपर्ययः ॥ ९ ॥ यथा शुक्तिकायामिदं रजतमिति ॥ १० ॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशयः ॥ ११ ॥ यथाऽयं स्थाणुर्वा पुरुषोत्रेति ॥ १२ ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ १३॥
२