________________
सावचूरिके प्रमाणनयतत्वालोकालङ्कारे अष्टमः परिच्छेदः ।
नीषोः स्वात्मनि तत्त्वनिर्णिनीषुणा च केवलिनश्च केवलिना सह (४) वादो न सम्भवत्येवेति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र गण्यन्ते ॥ ९ ॥ अङ्गनियममेवाहुः
५७
तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याव्यङ्गस्यास्यापाये जयपराजयव्यवस्थादिदौः स्थ्यापत्तेः ॥ १० ॥
तत्रेति । उक्तेभ्यश्चतुर्भ्यः प्रारम्भकेभ्यः प्रथमे जिगीषौ प्रारम्भके सति प्रथ- ६ मस्य जिगीषेोरेव, तृतीयस्य परत्र तत्त्वनिर्णिनीषोः क्षायोपशमिकज्ञानशालिनस्तुरीयस्य केवलिनश्च प्रत्यारम्भकस्य चतुरङ्ग एव प्रकारणाद्वादः स्यात्तत्र वादिप्रतिवादिनोरभावे वाद एव न स्यादिति स्वतः सिद्धावेव तौ । तत्र वादिवत्प्रतिवा - ९ द्यपि चेत् जिगीषुस्तदानीमुभाभ्यामपि परस्परस्य शाख्यकलहादेर्जयपराजयव्यवस्थाविलोपकारिणो निवारणार्थं लाभाद्यर्थं वाऽपराङ्गद्वयमवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो वासौ स्यात्तथाप्यनेन जिगीषोर्वादिनः शाख्याद्यपोहाय जिगी - १२ पुणा च प्रारम्भकेण लाभपूजादिहेतवे तदपेक्ष्यत एवेति सिद्धैव चतुरङ्गता । स्वात्मनि तत्त्वनिर्णिनीषुर्जिगीपुं प्रति वादितां प्रतिवादितां च न प्रतिपद्यते स्वयं तत्त्वनिर्णयानभिमाने परावबोधार्थ प्रवृत्तेरभावात्तस्मात्तत्त्व निर्णय सम्भवाच्चेति १५ नायमिहोत्तरत्र च निर्दिश्यते ॥ १० ॥
अनयैव नीत्या जिगीषुमिव स्वात्मनि तत्व निर्णिनीषुमपि प्रत्यस्य वादिता प्रतिवादिता वा नेति तृतीयतुरीययोरेवास्मिन्वाद इति तृतीयस्याङ्ग- १८ नियममाहुः -
द्वितीये तृतीयस्य कदाचिद् व्यङ्गः कदाचित् व्यङ्गः ॥ ११ ॥
द्वितीय इति । स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीय- २१ प्रतिवादिनः कदाचिद् व्यङ्गो वादः । यदा जयादि निरपेक्षतयापेक्षितस्तत्त्वावarat वादिनि प्रतिवादिना कर्तुं पायेंत, तदेतरस्य सभ्य सभापतिरूपस्याङ्गद्वयस्यानुपयोगात् । यदा पुनरुत्ताम्यतापि श्रागमममिकता निना प्रतिवादिना २४ न कथञ्चित्तत्त्वनिर्णयः कर्तुं शक्यतनिधिसभाकापि सभ्यानामपेक्ष्यमाणत्वात् ॥ ११ ॥
द्वितीय एवं वादिनि चतुर्थीत्याङ्गः
२७