________________
विशदीकरण-इलो० ११ ]
[ १७ कर्कशवेदनीयं कर्म बध्येताऽसातवेदनीयं च, इष्यते च भगवत्पूजया कर्कशवेदनीयकर्माऽवन्धः स्वल्पसातवेदनीयबन्धश्चेति विपरीतमापनमायुष्मतः ॥१०॥
तस्मादयमारऽम्भोऽप्यनारम्भ एव श्रद्धेय इत्याहआरम्भो वि हु एसो हंदि अणारम्भओत्ति णायव्वो। वह विरईए भणिअं जमककसवेयणिज्ज तु ॥११॥
आरम्भोऽप्येष द्रव्यस्तवभावी, हंदीत्यामन्त्रणे, अनारम्भ इति ज्ञातव्यः, असदारम्भनिवृत्त्यंशप्राधान्यात् । यद्-यस्मादकर्कशवेदनीयकर्म वधविरत्यैव बध्यत इति भणितं भगवत्याम् । उपलक्षणमिदं सातवेदनीयबन्धस्य ।
अत्रालापका-'अत्थि णं भन्ते ! जीवाणं ककसवेयणिज्जा कम्मा कज्जति ? हंता अस्थि । कहण्णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जंति ? गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गो० जीवाणं कक्कसवेयणिज्जा कम्मा कज्जंति । अत्थि णं भंते ! णेरइयाणं कक्कस० एवं चेव, एवं जाव वेमाणिआणं । अत्थि णं भंते ! जीवाणं अकक्कसवेयणिजा कम्मा कज्जंति ? हंता अस्थि । कहण्णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जंति ? गो० पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं, कोहविवेगेणं जाव मिच्छादंसणसल्लविवेगेणं । एवं खलु गोयमा जीवाणं अक