________________
ॐ विषयसूचि विषयः
पृष्ठ विषयः १ कूपदृष्टान्तविशदीकरणम् १ | १६ स्वत्ववादः २ मङ्गल-प्रतिज्ञा-प्रथमगाथा १ । १७ सन्निकर्षवादः ३ द्रव्यस्तवस्य स्वपरोपकार. १८ विषयतावादः
जनकत्वं-द्वितीयगाथा २ | १६ विषयताद विध्यम् ४ ईषद्दुष्टत्वकथनाभिप्राये २० विशेष्यताद्वविध्यम् तृतीयगाथा
४ २१ उद्देश्यताविचारः . ६६ ५ कथश्चिद्वचनयोजना ५ २२ आपाद्यताविचारः ७४ ३ यतनादिसत्त्वे द्रव्यस्तवे | २३ वायूष्मादेः प्रत्यक्षाऽप्रत्य.
दोषामावसमर्थनम् ६ । क्षत्वविवादरहस्यम् ७६ ७ दुर्गतनारीज्ञातम्
| २४ वायुस्पार्शनसाक्षात्कार८ नयभेदेन शुद्धाशुद्धयोग- । समर्थनम् निरूपणम्
( २५ वादमाला (३) १ अविधियुतपूजायाः दुष्ट- २६ वस्तुलक्षणविवेचनम् त्वविचारः
१४ | २७ सामान्यवादः १० द्रव्यस्तवे आरम्भे सपापत्वे २८ विशेषवादः
स्थूलसूक्ष्मानुपपत्ती २६ वागादीनामिन्द्रियत्वनि११ आरम्मोऽप्यनारम्भः १७ राकरणवादः ११२ १२ ध्रुवन्धिपापहेतुत्वकथ- ३० अतिरिक्तशक्तिवादः १२० नानौचित्यम्
३१ अदृष्टसिद्धिवादः १३३ १३ ध्रुवबन्धादिप्रक्रिया २० | ३२ वाद्रसङ्गहगतविशेषनाम १४ कूपदृष्टान्तमूनम्
१४२ १५ वादमाला (२) २६ | ३३ शुद्धिपत्रकम् १४४
६१
१०६
| सूचिः