________________
न्यायावतारः
१३७
DOOOOOOOooooooo......................... oooooooooooo0000000000000000000 000000000000000
-
यबृहदारण्यके यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथ्वीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ||३|| योऽप्सु तिष्ठन्नद्द्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं यो योऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ||४|| योऽग्नौ ॥५॥ योऽन्तरिक्षे || ६ || यो बायो ||७|| यो दिवि || ८ || य आदित्ये ॥ ६ ॥ यो दिक्षु ||१०|| चन्द्रतारके ||११|| य आकाशे ।। १२ । यस्तमसि ॥१३॥ यस्तेजसि ॥१४॥ यः सर्वेषु भूतेषु ||१५|| यः प्राणे ||१६|| यो वाचि ||१७|| यचक्षुषि | १८ || यः श्रोत्रे ॥ १६ ॥ यो मनसि ||२०|| यस्त्वचि ॥२१॥ यो विज्ञाने ||२२|| यो रेतसि ||२३|| अदृष्टो द्रष्टाऽश्रतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽनोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोन्यदार्त्त ततो होद्दालक आरुणिरुपररामेति ।
अत्र स्पष्टमेव विचित्र पर्यायानुयायिनोप्यात्मन उक्तापेक्षयाभिमतं कर्तृत्व, व्यक्तीकृतं च नान्य इत्यादि । तद्वदत्रापीश्वर परिदृष्टतयाअभ्यनुज्ञायते चेत्, न कोऽपि विरोधलेशः । उपचरिते हि युज्यत एव सर्वं तस्येति ।
अथ चाश्रियते श्रियै षष्ठो विकल्पो विकल्प पृष्ठैर्विकल्प पृष्ठः कालादिवत्तस्य साधारणकारणतां मन्यमानैरेवम् । यतस्तेन दृष्ट चेद् भवति, न तावन्मात्रतस्तस्य कर्तृ ता युज्यते । उपचारतोऽप्येवं हि गीयमाने कर्त्तत्वे येन येन यद् यद् दृष्टं जायते तस्य तस्य स स कर्त्ता भवेत् । तथा च हिंसां विदधतो दर्शनेन तस्य पापीयसो जीवान् स्या
शुभ कर्मबन्धो के चापद्येरन् कर्त्तार एवं सूर्य-योगि-कर्त्रितरजनाद्याः । न च तत् सम्भवति, सम्भवति चेदुपचारेण सर्वे न तथापि वन्ध्यासूर त. मित्र कस्मैचिदपि साफल्यायेति विकल्प्य मन्यते तस्य कर्त्तता, तदाप्रवदता विकल्प्यते च यत् तेनोपदिष्टं तत्तदेव विधिस्तत्कर