________________
आप्तपरीक्षा ।
1
श्वरतदवस्थयोर्मदेऽपि धर्मधर्मिसंप्रत्ययविशेषः स्यात् न तु सह्यविंध्यादीनां तदभावादिति मतं तदाऽसौ प्रत्यासत्ति धर्मधर्मिभ्यां भिन्ना कथं च धर्मधर्मिणोंरिति व्यपदिश्यते न पुनः सह्यर्विध्ययोरिति विशेष हेतुर्वक्तव्यः । प्रत्यासत्यंतरं तद्धेतुरिति चेत् तदपि यदि प्रत्यासत्तितद्वद्भयो भिन्नं तदा तैव्यपदेशनियमनिबंधनं प्रत्यासत्त्यंतरमभिधानीयं तथा चानवस्थानात्कुतः प्रकृत प्रत्यासत्तिनियमव्यवस्था । प्रत्ययविशेषादेवेति चेत्, ननु स एव विचार्यो वर्तते प्रत्ययविशेषः किं प्रत्यासत्तेस्तत्तद्वद्भयां सर्वथा भेदे सतीश्वरतदवस्थयोः प्रत्यासत्तिरिति प्रादुर्भवति किं वाऽनर्थांतरभाव एव कथंचि - तादात्म्ये वा । तत्र सर्वथा भेदाभेदयोर्बाधकसद्भावात् कथंचित्तादात्म्यमनुभवतोरेव तथा प्रत्ययेन भवितव्यं तत्र बाधकानुयात् । “ ननु चैकानेकयोः कथंचित्तादात्म्यमेव धर्मधर्मिणोः प्रत्यासत्तिः स्याद्वादिभिरभिधीयते तच्च यदि ताभ्यां भिन्नं यदा न तयोर्व्यपदिश्यते तदभिन्नं चेत् किं केन व्यपदेश्यं । यदि पुनस्ताभ्यां कथंचित्तादात्म्यस्यापि परं कथंचित्तादात्म्यमिष्यते तदा प्रकृतपर्यनुयोगस्यानिवृत्तेः परापरकथंचित्तादात्म्य परिकल्पनायामनवस्था स्यात् । सैव कथंचित्तादात्म्यपक्षस्य बाधिकेति कथमयं पक्षः क्षेमकरः प्रेक्षावतामक्षणमालक्ष्यते । यदि पुनः कथंांचतादात्म्यं धर्मधर्मिणोर्भिन्नमेवाभ्यनुज्ञायते ताम्यामनवस्थापरिजिहीर्षयाऽनेकांतवादिना तदा धर्मधर्मिणोरेव भेदोऽनुज्ञायतां सुदूरमपि गत्वा तस्याश्रयणीयत्वात् । तदनाश्रयणे भेदव्यवहारविरोधादित्यपरः " सोऽप्यनवबोधाकुलितांतःकरण एव । कथंचित्तादात्म्यं हि धर्मधर्मिणोः संबंधः स चाविष्वग्भाव एव तयोर्जात्यंतरत्वेन संप्रत्ययाद्यवस्थाप्यते । धर्मधर्मिणो
४५
१ प्रत्यासत्तिधर्मधर्मिभ्यः । २ धर्मधर्मिप्रत्यासत्तीनामिदं प्रत्यासत्त्यंतरमिति व्यपदेशनियमस्य कारणं ।