________________
श्रीविद्यानंदिस्वामिविरचिता
सिद्धेरिति ततो नेश्वरसिद्धिः संमान्यते । सांप्रतं शंकरमतमाशंक्य दूषयन्नाह
यथाऽनीशः स्वदेहस्य कर्ता देहांतरान्मतः। पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥२१॥ तथेशस्यापि पूर्वस्माइहादेहांतरोद्भवात् । नानवस्थेति यो ब्रूयात्तस्याऽनीशत्वमीशितुः॥२२॥ अनीशः कर्मदेहेनाऽनादिसंतानवर्तिना। यथैव हि सकर्मा नस्तद्वन्न कथमीश्वरः॥ २३ ॥
न ह्यनीशः स्वशरीरस्य शरीरांतरेण विना कर्ता प्रतिवादिनः सिद्धो यमुदाहरणीकृत्याशरीरस्यापीशस्य स्वशरीरनिर्माणाय सामर्थ्य समर्थ्यते अनवस्था चापाद्यमाना निषिध्यते पूर्वपूर्वशरीरापेक्षयापि तदुत्तरोत्तरशरीरकरणे । किं तर्हि कार्मणशरीरेण सशरीर एवानीशः शरीरांतरमुपभोगयोग्यं निष्पादयतीति परस्य सिद्धांतः तथा यदीशः पूर्वकर्मदेहेन स्वदेहमुत्तरं निष्पादयेत्तदा सकर्मैव स्यात् न शश्वत्कर्मभिरस्पृष्टः सिद्धयेत्तस्यानीशवदनादिसंतानवर्तिना कर्मशरीरेण संबंधसिद्धेः। सकलकर्मणोऽप्यपाये स्वशरीरकरणायोगान्मुक्तवत् सर्वथा निःकर्मणो बुद्धीच्छाद्वेषप्रयत्नासंभवस्यापि साधनात् ।
ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषंगतः। नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥२४॥ येनेच्छामंतरेणापि तस्य कार्ये प्रवर्तनं । जिनेंद्रवद् घटेतेति नोदाहरणसंभवः॥२५॥ इत्युपसंहारश्लोकौ । सांप्रतमशरीरस्य सदाशिवस्य यैानमभ्युपगतं १ किंचिद्ज्ञः। २ जैनस्य।