________________
श्रीविद्यानंदिस्वामिविरचिता
चीन एव बाधकप्रमाणाभावात् । श्रद्धाविशेषोपगृहीतं हि सम्यग्ज्ञानं वैराग्यनिमित्तं परां काष्ठामापन्नमत्यनिःश्रेयसहेतुरित्युपदेशः । तत्र श्रद्धाविशेषस्तावदुपादेयेषूपादेयतया हेयेषु हेयतयैव श्रद्धानं । सम्यग्ज्ञानं पुनयथावस्थितार्थाधिगमलक्षणं, तद्धेतुकं च वैराग्यं रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यासस्तस्यैतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते जीवन्मुक्तेः, तत एव प्रत्यक्षतः कैश्चित् (केषांचित्) स्वयं संवेदनात् । परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् । जीवन्नेव हि विद्वान् संहर्षायासाभ्यां विमुच्यत इत्युपदेशाच्च नानुमानागमाभ्यां बाध्यते । मीवन्मुक्तिवत् परममुक्तेरप्यत एवानुष्ठानात् संभावनोपपत्तेः । नचान्यप्रमाणं बाधकं तदुपदेशस्य तद्विपरीतार्थव्यवस्थापकत्वाभावादिति” तदपि न विचारक्षमं । श्रद्धादिविशेषविषयाणां पदार्थानां यथावस्थितार्थत्वासंभवात् । द्रव्यादयो हि षट्पदास्तावदुपादेयाः सदात्मानः प्रागभावादयश्वासदात्मानस्ते च यथा वैशेषिकैावण्यंते तथा न यथार्थतया व्यवतिष्ठते तद्ग्राहकप्रमाणाभावात् । द्रव्यं हि गुणादिभ्यो भिन्नमेकं, गुणश्वेतरेभ्यो भिन्न एकः, कर्म चैकमितरेभ्यो भिन्नं, सामान्यं चैकं, विशेषश्चैकः पदार्थः समवायवत् यद्यभ्युपगम्यते तदा द्रव्यादयः षट्पदार्थाः सिद्धचेयुः । न च द्रव्यपदस्यैकोऽर्थः परैरिष्यते गुणपदस्य कर्मपदस्य सामान्यपदस्य विशेषपदस्य च, यथा समवायपदस्यैकः समवायोऽर्थः इति कथं षट्पदार्थव्यवस्थितिः । स्यान्मतं," पृथिव्यप्तेनोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याणि द्रव्यपदस्यार्थ" इति कथमेको द्रव्यपदार्थः? “सामान्यसंज्ञाभिधानादिति" चेत् न सामान्यसंज्ञायाः सामान्यविषयत्वात् । तदर्थस्य सामान्यपदार्थत्वे ततो विशेषेष्वप्रवृत्तिप्रसंगात् । * द्रव्यपदा
* सामान्यरूप-द्रव्यपदार्थ