________________
अनेकान्त-विभूतिः
(३१)
रागाच रोपाच बहिर्गतोऽपि
सर्वत्र साम्यं च वहन्नपीत्यम् । जगद्धितं धर्ममहो ! अवोचः शिरः किमीयं न नमेत् तवांघौ ! ॥
(३२)
जनान् पुण्याचारान् न परमनयस्सद्गतिपदं
कृपादृष्टेदृष्टेरधमहृदयानप्युदधरः। महांस्तत्त्वालोको विमलचरितं साम्यवहनं
परेयं ते भूतिर्भवतु जगतो मङ्गलकरी !॥