________________
भनेकान्त-विभूतिः
(१९) प्रपद्यते मुक्ति-दशां समर्थ
शक्तिमयोगान्महिलापि पुंवत् । स्वातन्त्र्य-साम्यं प्रवदन्तमित्यं न का सुधीस्त्वां विनिशम्य तुष्येत् !n
(२०) शूद्रोऽपि खल्वईति धर्म-मार्ग
प्रयत्नयोगाल्लभते च मुक्तिम् । इत्थं गिरं ते महतीमुदारामुदारधीः कः खलु नाभ्युपेयात् ! ॥
( २१ ) शूद्रा अनेके पुनरन्त्यजा अपि
प्राप्तास्त्वदीयं चरणं त्वयोद्धताः। उपासकानां गृहिणां कृपानिधे ! मुख्या मतास्ते कृषकाच कुम्भकृत् ॥