________________
अनेकाम विभूतिः
(९) परस्पराकलुषीभवन्त
स्ते शान्तिमाषाय विचारयेयुः-। त्वनीतिसिद्धान्तदिशा महेश! सधः समाधि शमदं लभेरन् ।
(१७) कषायमुक्ताववगत्य मुक्ति
बुवाऽप्यनासक्ति-समर्वयोगम् । ज्ञात्वा क्रमं साधनसंश्रयं च को नाम निन्दिष्यति वनवादम् ! ॥
(१८) न मुक्तिसंसाधनयोगमार्गो
बस्वाद् विना न्यूनदशो यदि स्यात् । नग्नी विमुच्येत क न तर्हि ?. सतामनेकान्त-विचारणेयम् ॥