________________
अनेकान्त-विभूतिः
मुक्तस्य भूयो न भवावतारो - मुक्ति-व्यवस्था न भवावतारे। उत्कृष्टजन्मान उदारकार्य
महावतारा उदिता महान्तः ॥
(११)
सोपाधिरात्मा जगति प्रवृत्तोऽ
नुपाधिरात्मा न वहेदुपाधिम् । एवं हि कर्तृत्वमकर्तृतां चाss श्रित्योद्भवन्तः कलहा अपेयुः ॥
( १२ ) साकारभावे सशरीरतायां
निराकृतित्वे च विदेहतायाम् । संगच्छमाने परमेश्वरस्य
सर्वज्ञदेवस्य न संविरोधः ॥