________________
जैनी सप्तपदार्थी।
" एअमिय नाणसत्ती आयत्था चेव हंदि लोअतं [लोअंतं? ] ॥'x
इतिवचनात् । तथा च सामान्यविशेषौ स्वतन्त्री 4 [१] "+स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरने यरूपाः” । इतिवचनात् ।
सामान्यं द्विभेदं-तिर्यगूलताभेदात् । प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्य शबल8 शावलेयादिपिण्डेषु गोत्वम् । व्यक्तिं प्रतिगतं
पूर्वापरसाधारणपरिणामद्रव्यमूर्ध्वतासामान्यं; कटककङ्कणानुगामिकाश्चनवत् पर्यायपरिगतम् । विशेषो द्विभेदः, गुणपर्यायभेदात् । " गुणः सहभावी धर्मो, 1 " एवमिह" इति पाठान्तरम् ।
“ लोगंतं " इति पाठान्तरम् । x “गन्तुंण परिच्छिन्दइ” इति स्याद्वादमञ्जरीस्थितगाथापाठः। धर्मसंग्रहणीगाथा ३७१, ३७३ ।।
गत्वा न परिच्छिनत्ति ज्ञानं ज्ञेयं तस्मिन् देशे। आत्मस्थमेव किन्तु अचिन्त्यशक्तेर्विज्ञेयम् ॥ ३७१ ॥ एवमिह ज्ञानशक्तिरात्मस्थैव हंहो ! लोकान्तम् । इतिच्छाया । गाथाऽधं त्वेतत्
जइ परिच्छिन्दइ सम्मं कोणु विरोहो भवे एत्थं ? ॥ ३७३ ॥ ( यदि परिच्छिनत्ति सम्यक् को नु विरोधो भवेदत्र ॥) + श्रीहेमचन्द्रसूरिरचिताऽन्ययोगव्यवच्छदद्वात्रिंशिकापा ४॥ 卐 प्रमाणनयतत्त्वालोकः ५-७ ।