________________
आगमप्रमाणनिरूपणम् । " यन्निवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावः" यथा मृत्पिण्डो घटस्य । " + यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावः” यथा कपालकदम्बकं कलशस्य । " *स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः” यथा स्तम्भादन्यः कुम्भः । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः, " + यथा चेतनाऽचेतनयोः” इति । इत्यनुमानम् । __ आगमप्रमाणनिरूपणम् ।
अथागमः। “आप्तवचनादाविर्भूतमर्थसंवेदनमागमः" । आप्तो द्विधा-लौकिको लोकोत्तरश्च । लौकिको वप्तादिकः [वप्नादिकः ?] | लोकोत्तरस्तीर्थकृत् सर्वज्ञः। " * वर्णपदवाक्यात्मकं वचनम् ”। 12 " अकारादिः पौद्गलिको वर्णः " भाषावर्गणापुद्गलपरमाणुभिरारब्धः पौगलिकः शब्दो ध्वनिरिति । " वर्णानामन्योऽन्यापेक्षाणां निरपेक्षा संहतिः पदम् , पदानां तु वाक्यम्" । " स्वाभाविकसामर्थ्यसमयाभ्या- 16 मर्थबोधनिबन्धनं शब्दः" | " आकाङ्कायोग्यतासंनिधिश्च
$ प्र० न० त० ३-५९ । + प्र० न० त० ३-६१ । x प्रमाणनयतत्त्वालोकः ३-६३ ।
प्र० न० त० ३-६६ । 卐 प्र० न० त० ४-१.।
* इत्यतः “स्वाभाविक...” इतियावत् चत्वारि सूत्राणि प्रमाणनयतत्त्वालोकस्य तुर्यपरिच्छेदस्य ८,९,१०,११ क्रमशः सन्ति।