________________
जैनी सप्तपदार्थी।
परोक्षप्रमाणनिरूपणम् ।
अथ परोक्षं सभेदमाह-अस्पष्टावभासित्वं लक्षणम् । तद् द्विभेदमनुमानं १ आगमश्च २ । अनु4 मानं द्विभेदं गौणं मुख्यं च । तत्राऽऽद्यं त्रिभेदं स्म
रणं १, प्रत्यभिज्ञानं २, तर्कश्च ३ । मुख्यमपि द्विभेदं स्वार्थ १, परार्थ २ चेति । स्मरणं यथा-संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारकसंवेदनं स्मरणम् ; तत्तीर्थकरबिम्बमिति । अनुभवस्मृतिहेतुकं सामान्याऽऽदिगोचरं संकलनाऽऽत्मकं प्रत्यभिज्ञानम् , यथा तजातीय एवायं; गोसदृशो गवयः; स एवायं जिनदत्तः, तथा वैसादृश्याद् महिषो गोविलक्षण इति दृष्टान्तत्रितयम् । तर्कः। व्याप्तिग्रहस्तर्कः। प्रमाणमात्रसम्भूतसाध्यसाधनसम्बन्धाद्यालम्बनमन्वयव्यतिरेकाभ्यामित्याकारसंवेदनं तर्क ऊहाऽपरनामा ।
12
16 सति सद्भावोऽन्वयः। तदभावे तदभावो व्यति
रेकः । तस्मिन् सत्येव भवतीत्यन्वयः। तस्निसत्यसौ न भवत्येव व्यतिरेकः। यथोदाहरणम्-यत्र धूमस्त
वाग्निर्यथा महानसं, यत्र धूमो नास्ति तत्र नैवाग्नि20 र्यथा ह्रदः।