________________
२४
जैनी सप्तपदार्थी |
"
फलरूपा निर्जरा सर्वदैव । यथोक्तम् — “ जं अन्नाणी कम्मं....” इतिवचनाद् । इति निर्जरापदार्थः ।
बन्धनिरूपणम् ।
अथ बन्धः । +अभिनवकर्मग्रहणं बन्धः । स चतुर्धा-प्रकृति-स्थिति- अनुभाव - रेस० [० प्रदेश ० ] बन्धप्रभेदभिन्नः । यथोक्तम् - * “पईसहावा बुत्ता [?]" इतिगाथोक्तः । बन्धोदयोदीरणा - सत्ताचतुर्भेदैरिति । 8 यथा बन्धे सविंशशतं १२० प्रकृतीनाम्, तथोदयोदीरणयोर्द्वाविंशत्यधिकं शतं १२२ प्रकृतीनाम् । सत्तायां साष्टचत्वारिंशच्छतं १४८ प्रकृतीनाम् । X" मिच्छे सासण...” इति गाथोक्तचतुर्दशगुणस्थानकेषु प्रकृ12 तीनां चयक्षयोदया [१] उदयव्यवहारः कर्मग्रन्थतो विज्ञेयः । सप्तत्रिभङ्गीरचना सितपटपक्षाऽऽचार्य
""
1. " • अनुभाग ० इति क - पाठः ।
+ द्वितीयकर्मग्रन्थगाथा ३ |
† प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः । तत्त्वार्थ० ८- ४ ।
* पयइ सहावो वुत्तो, ठिई कालावहारणं ।
अणुभागो रसोणेओ, पएसो दलसंचओ ॥ नवतत्त्वगाथा ३७
+ द्वितीयकर्मग्रन्थगाथा १३ ।
२५ ।
२
+6 x
$
X
""
""