________________
R-54-
55503455280 'प्रमाणनयतत्त्वालोक (सटीक)
આનો કર્તા વાદિદેવસૂરિ છે. જેની સપ્તપદાથી પછી આ ગ્રંથ ભણવાથી ન્યાયનો અભ્યાસ આગળ વધે છે. મુનિશ્રી હિમાંશુવિજયજીએ આને નવી પદ્ધતિએ સંપાદિત કરી આમાં અનેક વિશેષતાઓ દાખલ કરી છે. ટીકા સહેલી અને સુંદર છે. અનેક જેન અજૈન સંસ્થાઓએ આ ગ્રંથને पाध्यममा सध्यो छे. पृ. २४० नी भित ०-१४-०५
આ ગ્રન્થ વિષે પત્રકારો શું કહે છે? તે જૂએ--
जैनदर्शनतत्त्वस्य शृङ्गग्राहिकया परिज्ञानं सम्पादयितुमिच्छतां अतीवोपयुक्तोऽयं ग्रन्थः । एतद्ग्रन्थकारस्य श्रीवादिदेवसूरेः वैक्रमे ११४३ वर्षे जन्मेति, पूर्णचन्द्र इति मातापितृभ्यां कृतं नामधेयमिति, एकविंशे वयसि, 'देवसूरिः' इति बिरुदेन सम्भाव्य आचार्यपदे स्थापित इति, अन्येन प्रौढपण्डितेन सह प्रवृत्ते वादे अनेन विजितमिति, एवमाद्यन्यदपि च प्रस्तावनायां तत्रभवता सम्पादकमहाशयेन चतुरं सप्रमाणं निरूपितमस्ति । अत इदं सुस्पष्टं ज्ञायते यत् य एवास्मद्देशे दिग्गजकल्पानां अतिप्रौढानां लोकप्रसिद्धगम्भीरविविधशास्त्रग्रन्थकाराणां महापण्डितानां कालः स एवास्यापि श्रीवादिदेवसूरेरिति । तदा-2 तनपण्डितस्वरूपानुगुणाः, प्रौढि: रामणीयकं प्रसन्नतेति सर्वे गुणा अत्र
पुष्कला दृश्यन्ते । अस्य ग्रन्थस्य प्राप्तिसमनन्तरमेव कार्यान्तरं परि- त्यज्य एकमप्यक्षरमविहाय आमूलाग्रं तमवालोकाम, तेनेदमूर्जितं
वक्तुं शक्नुमः यदेतत्तुल्यो जैनदर्शनावगमौपयिकोऽन्यो ग्रन्थः प्रायो नास्तीति । व्याख्याताऽपि अतिसरलां रीतिमवलम्ब्य अन्यूनानधिकं सर्वसुगमं व्याचष्टे। 'उद्यानपत्रिका' जूलाई १९३३
e OREOGRAPHISOFIA SHORTS