________________
* स....म....प्र........म् * Breasesasaseesaad यत्प्रेरणास्पदवचांसि प्रयुअतेस्म,
पाठोन्मुखाय च तपश्चरणाय मित्यम् । पञ्चातिमान्य व्रत-पालनहेतु-दीक्षा,
शिक्षाप्रदं प्रमुरुचितुमजलि में ॥१॥ शिष्य प्रशिष्य शुभसाधुबधान विधाय,
ये स्वर्गता विमल कीर्तिधनानि मुक्त्वा । ये मां ससोदरमुरु प्रति सावधानाः,
तेभ्यः प्रणामकुसुमाञ्जलिमर्पयामि ॥२॥
युग्मकम् सौराष्ट्र मध्यनगरेषु विभातिशोष,
बोटादनामकपुरं प्रथितं समन्तात् । उत्पद्य तवजनुषेव विरक्तचेताः,
जेताऽभवद्गुणिगरणास्य सदेव तस्य ॥३॥ लावण्यसरिप पढ़ेः प्रथितस्य लोके,
श्रीमद्गुरूपममुरुपवरस्यभक्त्या । मोदाय तत्करकुशेशययोर्नवीनं, ग्रन्थं समर्पयतिसादरदशिष्यः ॥४॥
विनीत : श्रीमतां प्रशिष्यः सुशीलसूरिः