________________
( २ )
स्याद्वादामृतपानलालसधियां ये कामपूत क्षमाः, युक्तिव्रात समर्थितागमलसद् गूढोक्तिकान्ताशयाः ॥ तान् मान्यान् हरिभद्रसूरिप्रमुखान् सिद्धान्तवाचस्पतीन्, ज्ञाताशेषमताशयाननुपमान् शास्त्रार्थगत्यै नुमः ॥ ३ ॥ श्रीमन्तो गुरवो गुरोरपिगुरो नॅमीश्वरा यत्कृतिः,
सम्मत्यादिकतर्कशास्त्रविवृतौ मोदप्रदा धोमताम् ॥ तीर्थोद्वारमुखाञ्च धर्मकरणे शुद्धप्रयत्नाशयान्,
तान् भूयः प्रणमामि सङ्गतिमितान् स्वान्ते नितान्तं सदा ॥ ४ ॥ लावण्यद्रविडव्ययो बहुविधो यत् काव्यकृत्ये वरे,
यच्छास्त्रार्थविचारमग्नहृदये नो लौकिकी तर्कणा ॥ तं सूरिप्रवरं गुरोरपिगुरुं लावण्यसूरि स्तुमो, व्याख्यानैकविचक्षणं सुकठिन- ग्रन्थोधवृत्तिक्रियम् ॥५॥
दक्षं धर्मं प्रधानकार्यकरणे सत्पक्ष संस्थापने, कामक्रोधमुखारिसङ्घदलनेऽपीष्टार्थ संवादने ॥ रत्नं व्याकरणे कat दिनपति, व्याख्यातचूडामणि, पूज्यं शास्त्रविशारदं गुरुमह, श्रीदक्षसूरि स्तुवे ॥ ६॥ [ अनुष्टुब - वृत्तम् ]
जैनं साङ्ख्यं चाक्षपाद, काणादं सौगतं तथा ॥ मीमांसाभिधमित्येवं षट्दर्शनमुदीरितम् ॥ ७ ॥
संक्षेपतः सुशीलाख्यः, सूरि स्तेषामनुक्रमात् ॥
वर्णनं दर्पणाख्यं सद्, वच्मि बालक बोधदम् ॥ ८ ॥