________________
( १३६ )
। श्रीसुशीलसूरीश्वराष्टकम् ।।
रचयिता-बीकानेर निवासी शा० नेमिचन्दजी पुगलिया (तेरापन्थी)
[ अनुष्टुब्-वृत्तम् ] श्रीमतां पूज्य-पादानां, बीकानेरपुरे शुभे । आगमनमपूर्व वै, धन्यं पुण्यं शुभं सदा ॥१॥ दीक्षितो जनको यस्य, दीक्षितो ज्येष्ठ-सोदरः । दीक्षिता भगिनी लध्वी, सुशीलो दीक्षितः स्वयम् ॥२॥ नाम्ना तथा स्वभावेन, सुशीलः शोभते महान् । सरलात्मा शील-सम्पन्नः, स्तुत्यो नित्यं नवैः स्तवैः ॥३॥ सूरीशः शान्तमूत्तिश्च, जैनधर्मदिवाकरः । अनेकानां च प्रन्थानां, निर्माता स्वयमेव हि ॥४॥ साधकः सिद्धिमार्गाणां, भव्यानां भवतारकः । वारको दुष्टदोषाणां, सर्वषां सुखकारकः ॥५॥ चत्वारिंशत्तमो भव्यो दीक्षा-स्मृति-महोत्सवः । भक्तिपूर्वं समायोजि, सङ्घनाऽत्र प्रमोदतः ॥६॥ सुखपूर्व चिरायुः स्यात्-कुर्वत्-धर्मप्रभावनाम् । अङ्गीकरोतु सर्वेषां, कामनां दोषशामकम् ॥७॥ अष्टकं गुरुवर्याणां, गुणानां गुम्फितं मया। नेमिचन्द्रेण जैनेन, केवलं सिद्धि-हेतवे ॥६॥