________________
३७७
तत्त्वबोधिनीविवृतिविभूषितम् सिद्धान्तैर्बोधनीयो विवसनबटुको बाधनीयोऽथ वा तैः,
स्त्रीमुक्त्यादिप्रसिद्धिर्जिनसमयगता युक्तिमार्गोपपन्ना ॥ १६८ ॥ अन्योन्यापेक्ष्यभावादनुभवपदवीं चानयन्तः क्रियादीन् ,
वादान् श्वेताम्बरा ये जिनवचनरतास्तैरनेकान्तदीप्या। एकान्तध्वान्तमुक्तं मतमिदमनघं श्रीजिनेन्द्रोपदिष्टं,
युक्तिवातोपपन्नं जयति भुवि सदा भीति-नीतिप्रचारम् ॥ १६९ ॥ स्याद्वादेकान्तनिष्ठो विषयविषसमुद्भूतभूत्यादिकासा
लेशेनापि प्रमुक्तो जिनमतविषयां बुद्धिमेवाभिकासन् । . . खस्यान्यस्याप्यमुष्मान् निजकृतिविषयाद् ग्रन्थतो ग्रन्थकर्ता, ___ निर्विण्णो जन्ममात्रे फलममलमतिर्मन्यते खं कृतार्थम् ॥ १७ ॥ खप्रादुर्भावकालाकलितपरिचयस्यास्य विद्वत्समूहे,
कार्य मोदं विनोदं त्वभिलषति कृती वाचकाग्र्यो यशःश्रीः । खस्यान्यस्माद् विशेषाश्रितपरगुरुताधीनवैशिष्टयमस्मिन्नथोदावेदयन् स्वस्वगुरुप्रभृतिकं ख्यापयत्यार्यवयः ॥ १७१॥ इति श्रीतपोगच्छाधिपति-शासनसम्राट्-सर्वतत्रखतन्त्र-जगद्गुरुश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पतिशास्त्रविशारद-कविरलेन श्रीविजयलावण्यसूरिणा विरचिता श्रीअनेकान्तव्यवस्थाप्रकरणटीका सम्पूर्णा ॥
W
~
अथ टीकाकारप्रशस्ति:धीमन्तः सूरिचक्रार्चितपदकमलास्तीर्थसेवाविदग्धाः,
सम्मत्यादेरमीष्टार्थविवृतिकुशलाः सर्वतन्त्रवतत्राः । श्रीमन्तो नेमिसूरीश्वर गुरुप्रवराः सेविताः शिष्यवर्गः, पौत्रीमेनां नवीनां निजनयनपुरस्सङ्गतां लालयन्तु ॥१॥