________________
तत्त्वबोधिनीविवृतिविभूषितम् अद्वैते लक्ष्ममेदो नहि भवति तयोस्तेन भिन्नो गुणोऽत्र, ___ द्रव्यादित्याह कश्चित् तदनुमतिघटैकान्ततो नैव युक्ता। द्रव्यादर्थान्तरत्वं कथमपि घटते नैव यस्माद् गुणानां, ___ मूर्तामूर्तद्विकल्पाक्रमणपरिलसद्दोषदुःस्थत्वमत्र ॥ १५५॥ भेदा-ऽभेदौ कथचिन्ननु मतिविषयौ स्तस्तयोरित्थमुक्ति___ा सा वक्तुर्विवक्षकजनकभवना नान्यथाऽस्याः प्रवृत्तिः । अर्थ जात्यन्तरेऽस्मिन् नहि भवति कथा चैकधर्माश्रिता नो,
चित्रं नीलादिरूपावगमकवचनैः कथ्यते चर्च्यते वा ॥ १५६ ॥ भेदा-ऽमेदादिप्रत्येकमननविषया या कृता त्वत्र चर्चा,
सा शिष्याणां धियोऽतिप्रविकसनफला नान्यथैषा श्रुतेऽस्ति । । मिथ्यावादित्वमेषां य इह निगमयन्त्यन्यथा तत्त्वमेवं, __ सुस्पष्टं सम्मतौ तु प्रमिति-नयमतोऽभूदनेकान्तवादः ॥ १५७ ॥ सोऽनेकान्तेऽप्यभीष्टो भवति ननु ततो व्यापकत्वं च तस्यै__ कान्तोऽनेकान्त इत्थं प्रभवति भजना सम्मतौ दर्शिता च । दोषो नात्रानवस्था तदुपगमविधौ नानवस्थाऽथवाऽत्र, ___ व्युच्छिन्ना चानवस्था कुमतिविलसिता युक्तिभिर्वाचकाय्यैः ॥ १५८॥ जीवाः कायाः षडेवं भवति च हननेऽधर्म एषामितीष्टे,
जैनानामप्यनेकान्तसुघटनविधिदर्शितो युक्त्युपेतः । व्युच्छिन्ना तेन तत्रापरमतिकलिताऽव्यापकत्वस्य शङ्का, ___ चोक्तार्थोद्गारदक्षा स्फुटमिह पठिता सम्मतिग्रन्थगाथा ॥ १५९ ॥ गच्छत्यादावपीष्टा जिनसमयमता व्यापिता तत्त्वमात्रा
नैकान्तत्वप्रथाया अनुगमनगतिः सम्मतो दर्शितैव । अत्रैकान्तावलम्बात् परमतमननं खण्डितं युक्तिजालैः,
सर्वत्रैवाविरोधोपगमनफलकं कल्पनालाघवं च ॥ १६० ॥. या या संज्ञा गुणोत्था दहनप्रभृतिका तत्र सर्वत्र तत्त
त्संज्ञाहेत्वर्थभावे भवति च दहनाद्यन्यदानैव तच्च । नानेकान्ता प्रवृत्तिस्तत इह भविता द्रव्यमद्रव्यमेवं,
जीवद्रव्यं तथैवानुमतमिह गतिः सम्मतौ भावितैव ॥ १६१॥