________________
अनेकान्तव्यवस्थाप्रकरणम् ।
नाशे हेतूद्भवत्वं यदपि च गदितं स्थैर्यसिद्ध्यै न तत् सद्, .. ___ नाशो भावाद् विभिन्नोऽननुभवविषयत्वेन नास्त्येव यस्मात् । अत्र प्राभाकराणां वचनमनुगुणं दर्शितं नाप्यभिन्न...स्तत्त्वे स्यात् तद्विनाशे पुनरपि भवनं स्याद् विनष्टस्य तर्हि ॥९२ । इत्येवं युक्तिपुलैर्विलयमुपगता नाशहेतोस्तु चर्चा,
भावानां नश्वरत्वं स्वत इह यदि चेद्धेतुवैफल्यमत्र । तेषां चानश्वरत्वं यदि तदपि तथा न स्वभावोऽन्यथा स्या
दित्याद्या युक्तयोऽपि प्रलयजनकघातिन्य एवोपदिष्टाः ॥ ९३ ॥ उत्पादेऽप्युक्तयुक्त्या ननु भवति तथा हेतुवैफल्यमित्या__ रेका युक्ता व्युदस्ता सुगतमतप्रथा चेत्थमावेदिताऽत्र । सम्मत्युक्तैश्च दोषैरपहरतितरां तन्मतं वाचकाय्यः, . प्रत्यक्षं नैव मानं क्षणलयगमकं स्थैर्यमात्रावभासात् ॥ ९४ ॥ दोषादन्यादृशाभोऽनुभवति सदृशश्चेद् विकल्पस्तदानीं,
नीलाद्यर्थेऽपि चैवं भवतु ननु तथाऽनीदृशस्तद्विकल्पः । प्रामाण्यं निश्चयस्यानुसरणबलतोऽध्यक्षगं तस्य मान्यं,
नैवं चेद् दान-हिंसाविरतिरिति ततः खर्गशक्तिश्च सिद्धयेत् ॥९५॥ तत्राध्यक्षाप्रवृत्तावनुमितिरपि नो नैव सा प्रत्यभिज्ञा__ बाधात् तत्र प्रमाणं न भवति यदि चैका प्रमाणं तदा नो। सर्वा सा प्रत्यभिज्ञाऽप्रमितिरथ तथाऽध्यक्षमप्येवमेव, । स्याद् दोषोत्थं त्वमानं भवतु तदुभयं चात्र नो नो विवादः ॥ ९६ ॥ पूर्व कालत्वमस्या भवति हि विषयो वस्तुधर्मस्तदिष्टं,
नासान्निध्यादमेयं भवति तदिह यत् सन्निधार्थस्य भाने । तत्प्रत्यासत्तिभावात् तदपि विषयतां याति प्रत्यक्षबोधे,
दृष्टा चाध्यक्षबुद्धिः शतमिति प्रमितिः सन्निधासन्निधार्था ॥ ९७ ॥ साऽर्थोत्था चेन्द्रियोत्था बहुविषयमिताऽबाधितार्था प्रमाणं,
नो सर्वे विद्यमानाः कतिपयविगमेऽपीष्यते तत्प्रतीतिः । छत्राद्याधारचैत्रावगतिरिव भवेद् भिन्नकालावरुद्धः, ____ कार्यग्राहिप्रतीतिस्तदुदयबलतो न्याय्यमेकत्वमत्र ॥९८॥