________________
तत्त्वबोधिनीविवृतिविभूषितम् । ३६३ किच्चैवं ते तु कर्माकृतमपि पुरुषेऽतात्त्विकाद् योगतश्चे
दिष्टं दत्ते फल सत् प्रकृतिनियमितं तर्हि सर्वस्य पुंसः। स्वस्वाभीष्टार्थसिद्धिः किमिति नहि भवेद् धर्मधर्मः प्रकृत्या,
सम्पाद्योऽनिष्टमेवं प्रकृतिरुपनयेन्नो यतस्तत्र चेष्टम् ॥ ७१॥ किञ्चैवं ते प्रधानं छुपनयतु फलं भोक्तृता नोऽपि कार्ये,
चैतन्ये स्यात् कुतश्चिन्न भवति गगनं भोक्तृरूपं यथैव । बुद्धौ सङ्क्रान्तितोऽर्थः पुरुषमुकुरके सङ्क्रमेतेति वार्ता,
बिम्बन्यायाद् यदा ते व्यवहृतिबलतो भोक्तृता कल्पिता स्यात् ॥७२॥ कर्तृत्वं कल्पनातः किमिति न मनुषे कल्पनालाघवे यद्,
नो ते पङ्ग्वन्धदृष्टान्त इह सुदृशो वेत्ति पङ्गोर्विवक्षाम् ।। अन्यश्चेतन्यवत्त्वात् प्रकृतिरमतिका नात्मकाङ्क्षाधिगन्त्री,
तत्त्वे भोक्तृत्वमस्या ननु पुरुषकथा दुष्प्रथैवातिरिक्ता ॥ ७३ ॥ यच्चोत्पादादिमत्त्व कपिलसुतमतं बुद्ध्यचैतन्यसिद्ध्यै,
हेतुस्तत्र स्वतन्त्रो यदि परप्रथितः स्यात् तदाऽसिद्धिरस्य । बौद्धर्यादृक् स इष्टः कपिलसुतमते नैव तादृग् मतोऽसौ, __तन्मान्यो बौद्धमान्यो न भवति वचनैक्यं तु नात्रोपयुक्तम् ॥ ७४ ॥ चेद्धेतुः स प्रसङ्गानुगुण उपगतस्तयनैकान्तिकत्वं,
व्याप्तिश्चैतन्यतो नो भवनविगमिताऽभाववत्त्वस्य यस्मात् । यद्वद् वत्सस्य वृध्यै जडमपि यतते क्षीरमेवं प्रधानं, __मोक्षार्थ चात्मनस्ते यतत इति वचो युक्त्यपेतं न मान्यम् ॥ ७५ ॥ कादाचित्कात् स्वहेतोरुदयमनुभवत् क्षीरमित्थं तु वाच्यं, ___नित्यं नैवं प्रधानं सहकृतिरपि नागन्तुका नित्यवादे । तत्तत्काले तु तत्तत्पुरुषगतविमोक्षानुकूला त्वनेका,
शक्तिः स्याचेत् प्रधाने क्षणसमयगता हेतुतैवास्तु कल्प्या ॥ ७६ ॥ पारायें यच्च साध्यं पुरुषप्रमितये तद्विकल्पैरनेकै
दुष्टं नेष्टार्थगत्यै कपिलसुतमते सर्वमापातकान्तम् । इत्थं शास्त्रानुसारि व्यवहृतिमननं दर्शितं सायमान्ये, - राद्धान्तोत्पाददक्षं नयमननपरैरत्र भाव्यं सयत्नैः ॥ ७७ ॥