________________
विषयाः,
अङ्काः,
४८ लुनपुनर्जातकेशादिषु व्यभिचारेण पूर्वदृष्टं पश्यामीत्यध्यवसायस्य पूर्वापरैकत्वावगाहिदर्शनव्यवस्थापकत्वं न सम्भवतीत्यपरेषां वादिनां मतमुपदर्शितम् ।
४९ एकत्वाध्यवसाय विकल्पवशान्निर्विकल्पकप्रत्यभिज्ञानकत्वं न युक्तिमदित्युपसंहृतम् ।
५० निर्विकल्पकं ज्ञानमेकत्वावगाहिं, तदनन्तरभावि सविकल्पकं प्रमाणमिति मतमपहस्तितम् ।
५१ असद्भूततत्ताविषयकत्वेन सविकल्पकस्य भ्रान्तत्वं तत्तायाः सद्भूतत्वाभ्युपगमो दूषितः ।
५२ अक्षव्यापारानन्तरं कथं प्रत्यभिज्ञोदय इत्याक्षेपप्रतिविधानम् । ५२ पूर्वदृष्टार्थस्मरण-वर्त्तमानदर्शनयोर्भेदाग्रहात् सोऽयमिति व्यवहारो नान्यथेत्युपपादितम् ।
५३ स एवायमिति व्यवहारैकत्वादेकत्वमित्यभ्युपगमोऽनेकविकल्पकबलितो दर्शितः ।
,
५४ निर्विकल्पक सविकल्पक प्रत्यभिज्ञानयोः प्रामाण्यासिद्धेर्न प्रत्यक्षविरोधमनुभवन्ति क्षणिकवादिन इत्युपसंहृतम् ।
५५ विनाशस्य सहेतुकत्वासिद्ध्या विनाशस्य सहेतुकत्वात् तद्धेत्वभावादेव कियत्कालं स्थैर्यमिति स्थिरवाद्युक्तस्य खण्डनम् । ५६ अनुपलब्धितोऽतिरिक्त नाशासिद्धौ 'दृष्टस्तावदयं घटः' इति प्रभाकरमतानुसारिवचनं संवादकमुपदर्शितम् ।
५७ कपालादिरूपस्य घटध्वंसस्याप्यस्तु ध्वंस इत्यस्य खण्डनम् । ५८ अभावरूपे ध्वंसे कारकव्यापारो न सम्भवति हेतुमत्त्वे 'तस्याभावरूपत्वप्रच्युतिरित्यादिदोषोपदर्शनम् ।
५९ अभावरूपविनाशस्य हेतुमत्त्वे हेतुभेदाद्भेदप्रसङ्गः, लोकोऽप्यकिञ्चिद्रूपतामेव तस्यावगच्छतीति भावितम् ।
पत्र:
६२- ३
६४
६४- ४
६४- ४
६५- ८
६६- ४
६८- ३
७१- ३
.७१- ६
७३- १
७६- १
७६- ५
७९- १