________________
तत्त्वबोधिनीविवृतिविभूषितम्
कथं घटोऽभिमतः ? घटनाद् घट इति शब्दार्थाभावादिति ।। किचजइ वत्थुङ्कमो वाऽनिट्ठो चेट्ठावओ य सङ्कृती ॥
तो न हि निश्चितया जुत्ता हाणीव समयस्स ॥
[ विशेषावश्यकभाष्यगाथा - २२५५ ]
वा - अथवा युक्तयन्तरमुच्यते - हन्त ! यदि " वत्थूओ सङ्क्रमणं होइ अवत्थू”
[ विशेषावश्यकभाष्यगाथा - २१८५ ]
इत्यादिवचनात् तव वस्तुसङ्क्रमः, अनिष्टः - अनभिमत:; तर्हि, चेष्टावतोऽपि भाव घटस्य निश्चेष्टतयेति, कोऽर्थः ? चेष्टाविकले द्रव्यघटे घटशब्दप्रवृत्तितः, सङ्क्रमणम् सङ्क्रान्तिः न हि नैव युक्ता, अथ चेष्टावतोsपि निश्चेष्टेऽर्थे सङ्क्रान्तिरिष्यते, तर्हि समयहानिभवतः "वत्थूओ संकमणं” इत्यादिस्वप्रतिज्ञाक्षतिरित्यर्थः ॥
"
संस्कृतम् ॥ 'यदि' इत्याचेतद्वयाख्यानं सुगमम् । निश्चेष्टो घटो घटशब्दार्थो न भववीत्यत्र हेतुमाह - घटनाद् घट इति शब्दार्थाभावादिति ॥
जइ० इति—‘यदि वस्तुसङ्क्रमो वाऽनिष्टश्चेष्टावतश्च सङ्क्रान्तिः । ततो न हि निश्चेष्टतया युक्ता हानिर्वा समयस्य ॥' इति संस्कृतम् । विवृणोति - वेति । युक्तत्यन्तरमुच्यते निश्चेष्टस्य घटपदाभिधेयत्वाभावे युक्तयन्तरमभिधीयते " जइο" इत्यादिगाथायां । तव समभिरूढनयवादिनः अस्य 'वत्थुओ इत्यादिवचनाद् इत्यत्र 'अनिष्टः' इत्यत्र च ' देहलीदीप' न्यायेन सम्बन्धः । चेष्टावानेव भावघट इत्यभिसन्धानेन चेष्टावतोऽपि भावघटस्य इत्युक्तम्, अस्य 'सङ्क्रान्तिः' इत्यनेनान्वयः । निश्चेष्टतया इति हेतुवचनबलान्निश्चेष्टो द्रव्यघट एवेति तत्र सङ्क्रमणप्रतिषेधो लभ्यत इत्याह- निश्चेष्टतयेति कोऽर्थः ? इति 'निश्चेष्टतया' इत्यनेन किमुक्तं भवतीति । अत्राह - चेष्टाविकल इति । भवतः समभिरूढनयवादिनः ॥