________________
स्माभिः, येन जैना अपि विद्वांस एतद्न्थाध्याफ्नसमर्था भवेयुः, ततो जैनमतोंयोतकमिदं सम्मतिप्रकरणं न कोऽपि जैनः पाठयितुं समर्थ इत्यहो पाण्डित्यमेषामित्युपहासोऽपि विलीयेत, किन्तु महावादार्णवस्य परमतप्रश्नप्रतिविधानोल्लसितजैनमतसमर्थनप्रवणस्यास्याध्ययनयोग्यतैव नास्तीदानीन्तनानां जैनसाधूनाम् , तत एव-'उदयनादिनैयायिकमतानभिज्ञाः कर्मग्रन्थाद्यर्थाभिज्ञा अपि महनीया यशोविजयोपाध्यायोल्लिखितं 'तथा चोदयनो जगौ' इति पद्यचरणं कर्मण उदयादित्थम्भवतीत्यकथयदित्यर्थकतया वर्णयन्ति । _परमतावगतये तर्कसंग्रहस्य मुक्तावलीमात्रस्यं चेदानीमध्ययनं यत्प्रचलति जैनसाधुसमाजे, ततः सम्मतितर्काध्ययनयोग्यता न सम्पद्यते, ततो दिनकरीरामरुद्रीकलितमुक्तावलीग्रन्थस्य तत्त्वचिन्तामणेरनुमानखण्डस्य पञ्चवादस्य वेदान्तादिमतस्याध्ययनं तत्सम्पत्तये कर्तव्यमित्येवं विचारारूढो हठीसिंहात्मजश्रेष्ठिप्रवरजयसिंहाग्रहतो राजनगरे (अहमदावादे) जैनसमाजव्याप्तानेकप्रकारावाससङ्कले प्राचीनात्यन्तोन्नतातिरमणीयप्रस्थरसमुल्लासितचतुर्विंशतिजिनानल्प. रत्नदेदीप्यप्रतिभासमलङ्कतबहुविधप्रासादोल्लसितप्रकाशे पाँजरापोलेल्याख्याप्रसिद्धतदैकदेशे बहुमानपुरस्सरं चातुर्मासिकी स्थितिमाससाद, तत्रत्या 'मनसुखभाई भगुभाई, लालभाई दलपतभाई'-प्रभृतयो नगरप्रेष्ठिप्रमुखास्तीर्थराजपाद लितादिरक्षणार्थोपकल्पित 'आनन्दजी कल्याणजी-संस्थानिरीक्षकप्रधानास्तदीयापूर्वव्याख्यानश्रवणसञ्जाततद्भक्तिलीनास्तत्तत्तीर्थरक्षणादिजैनधर्मोन्नतिविचारे तेन सहैकवाक्यतामुपादायैव तदुपदिष्टकर्तव्यमार्गपरायणा बभूवुः, श्रेष्ठी मनसुखभ्राता च तदीयस्वपरसमयापूर्वपुस्तकनिचयोपचयार्थावश्यकर्त्तव्यतल्लेखनाभिप्रायपूरणाय तल्लेखनार्थमागतेभ्यो लेखकेभ्यः श्लोकप्रमाणनियमितद्रव्यप्रदानतस्तदभिप्रेतं लेखकद्वारा सम्पादयामास, यद्यप्यन्येऽपि श्राद्धास्तद्भक्तिनिरतास्तदभिप्रेतं सम्पादयामासुरेव, अतिकृपणोऽपि तदुपदेशमाकर्ण्य तथाविधे जैनमतोन्नतिकर्मणि यथासाध्यं द्रव्यव्ययमकुर्वदेव, तथापि मनसुखभ्रातुरुपदेशमन्तराऽपीत्थं प्रवृत्तिः, वशिष्यपरशिष्यानविशेषेण व्याकरणन्यायादिशास्त्राण्यध्यापयतोऽप्यस्य प्रतिदिनं व्याख्यानं स्वसमीपागतश्राद्धधर्मप्रतिबोधनं तीर्थप्रवरसिद्धाचलादिरक्षणादिविचारार्थमागतैः श्रेष्ठिप्रवरैस्सह राजनीतिपरिशोधनं च कुर्वतो मा भवतु परिश्रमातिशयोऽध्येतृणाञ्च मुनिप्रवराणां प्रतिदिनं निर्विघ्नं भवतु खाध्याय इत्युपात्तबुद्धिः श्रेष्ठिप्रवरो मनसुख