________________
४१
गाथादिकम्
स्थलम्
पत्रम् पङ्क्तिः २२८ सङ्ग्रहोवसतिं ब्रूते० [नयोपदेश० श्ल ७१] ५४, १३-१४ १२९ सचक्षुरचक्षुरिव सकर्णोऽकर्णः [ श्रुति०
] २५६, १ १३० सच्चिदानन्दरूपं ब्रह्म (अद्वयतारकोपनिषद्-६ ] २७८, ५-६ २३१ सच्चैतन्यमात्मनि० [प्रमाण० परि० ७, सू० ८] ५९, २-३ २३२ सत्यं ज्ञानमनन्तं ब्रह्म [तैत्तिरोपनिषद्-वल्ली-२, अनु०१, १] २१३, २३३ सदेव सत् स्यात्० [ अन्ययोगव्यवच्छेदिका-लो० २८ ] ३१६, ९२३४ स भूभृदष्टावपि लोकपालः [ १३५ सर्व ब्रह्मव०
[ तेजोविन्दूपनिषद्-६, ४ ] २१८, २३६ सव्वणयसमूहम्मि वि० [सम्मति० का० १, गा० १६ ] ३००, ९-१ २३७ सवियप्पणिव्वियप्पं० [सम्मति० का० १, गा. ३५ ) २८२, १.६ ११३८ सामानाधिकरण्यं च० ।
] २३५, १-२ २३९ सुखमहमस्वाप्सं न किञ्चिदवेदिषम्० । स्मृति० ) २१४, २४-२५ . ११४० स्वतोऽनुवृत्ति० [अन्ययोगव्य० श्लो० ४] १९३, ७-८ १४१ स्वप्रकाशोऽपि साक्ष्येव० . [पञ्चदशीतृप्तिदी. ९० ] २४३, १२-१३ १४२ स्वस्मिन् स्ववसतिं प्राहुः० [नयोपदेश० श्लो० ७३ ] ५४, १७-१८ १३४३ स्वाध्यायोऽध्येतव्यः [ .
] २८८, ११. १२ ३४४ स्थितोऽप्यसौ चिदाभासो० . [ पञ्चदशीतृप्तिदी. ९४] १४४, २-२१ • १४५ हृदि प्राणो गुदेऽपानः० [
] २२४, २४-२५ १४६ हेतुमदनित्यमव्यापि० [ साङ्खयकारिका-१० ] ३२५, ७-८