________________
• अङ्काः
विषयाः
पृ. पं.
धिरित्यत्र प्राचां वचनं गीतावचनं संवादकं दर्शितम् । २५७ यथा निर्विकल्पकसमाधि-२५५ १ प्राप्तः पुरुषः जीवन्मुक्त इति व्यपदिश्यते तथोपदर्शितम् । २५८ जीवन्मुक्तस्य शुभवास- २५६ ५ नानामेवानुवृत्तिः शुभाशुभयोः औदास्यं वा अत्र “सिद्धाद्वैतस्वतत्त्वस्य”
इतिपञ्चदृशीयं सम्वाद - कमुपदर्शितम् ।
१५९ टीकायामेतदनुगुणानि २५६ १६
पञ्चदशीपद्यान्तराणि
उल्लिखितानि ।
१६० जीवन्मुक्तावस्थायाममा - २५९ १ नित्वादीनामद्वेषत्वादीनां च अलङ्कारवदनुवर्तनम्
तत्र उत्पन्नात्मावबोधस्य
इति प्राचां वचनं संवादकम् । २६१ जीवन्मुक्तोऽखण्डब्रह्म- २५७ ९ रूपेणावतिष्ठते इत्यत्र “न तस्य प्राणा उत्क्रामन्ति”
इति "विमुक्तश्च विमुच्यते" इति च श्रुतिः प्रमाणं दर्शितम् ।
२६२ वेदान्तमतखण्डनारम्भः २६७ १२ तदुपगमे बन्ध-मोक्षव्यव
२३
अङ्काः विषयाः स्थानुपपत्तिः दोष उद्भवति । २६६ प्रतिबिम्बवादे वेदान्त्यभि - २५८ मतबन्धमोक्षपदार्थस्य
वक्तुमशक्यत्वमुपपादितम् ।
२६४ आभासवादे अवच्छेद- २५९ २ वादे च वेदान्त्यभिमत
बद्धत्वमुक्तत्वव्यस्थायाः खण्डनमुपदर्शितम् ।
पृ. पं.
२६५ प्राचीन वेदान्त्यभिमत- २६० दृष्टिसृष्टिवादस्य खण्डनम् ।
२६६ व्यावहारिकमांशिकबद्ध - २५० ४
मुक्तोभयस्वरूपं पारमा
र्थिकं सहज मुक्तनिरंशब्रह्मस्वरूपं निरुणद्धि इत्यशङ्काया अपाकरणम्, सहजमुक्तत्वखण्डने वार्तिकसंवादश्च ।
२६७ ब्रह्मणः सहजमुक्तत्वे मुमुक्षूपदेशान क्यमुपदर्शितम् ।
२६८ परमार्थतो मुमुक्षूपदेश- २६३ ४
२६३ १
फलं नास्त्यवेति वेदान्त्या -
शङ्कायां "न निरोधो न
चोत्पातः” इत्यादिश्रुतेः प्रमाणतया उपदर्शनम् ।
२६९ प्रतीतित उपदेशफल- ५६४ १. सद्भावोपदर्शनम् ।