________________
पादनम् ।
अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. पर्यायार्थिकः सः।
। ११८ अन्यैस्तु परमाणुप्रभवं १०८ १ ११२ नैगमस्य शुद्धाशुद्ध- १०४ ४ ।। जगदभ्युपगतं तत्राद्रव्यास्तिकत्वेन सङ्ग्रह
प्यनेकेऽभ्युपगमप्रकाराः। व्यवहारयोरेवान्तर्भावो
११९ कैश्चित् स्वभाव काल- १०८ ४ न पृथग्नयतया सम्मतौ
यदृच्छादिवादाः समास दर्शितः इत्यवगतये
श्रिताः, टीकायां तदुपद्रव्यार्थिकविभजनपरा सम्मतिगाथा दर्शिता
१२० कारणं नित्यं कार्यम- १०९ २ तव्याख्या च।
नित्यमिति द्वैताभ्युप११३ पृथक्तया नैगमनया- १०५ ९
गमः केषाञ्चित् । भ्युपगन्तारः प्रतिपतृ
१२१ अनित्यमपि कार्य १०९ ३ भेदाद् नानावद् अभि
नियमेन स्वरूपमपि प्रायमामनन्ति। ११४ एके “पुरुष एवेदं १०५ १०
त्यजति नवेति भेदाभ्युपगमः। सर्वम्" इत्यादि स्वी
१२२ एवं मूतैरेव मूर्तमारकुक्ते।
भ्यते इत्याद्यनेकधा ११५ तदाश्रित्य ऊर्ध्वमूल- १०६ १ निगमार्थः सम्मतिवृत्तौ। मित्यादिगीतावचनम् ,
१२३ एतन्नयावलम्बनप्रवृत्त- ११० ॥ टी. तद्व्याख्यानं च।
वैशेषिकदर्शनमते ११६ पुरुषाभ्युपगमेऽपि १०६ १ द्रव्यादयः षट्पदार्थाः अनेकाभ्युपगमप्रकार:
द्रव्यादीनां षण्णां क्रमेण प्रतिपत्तृणाम् ।
विभजनम् । ११७ अपरैस्तु प्रधानकारणकं १०५ ५ १२४ द्रव्यत्वजातिसाधक- ११० २० जगदभ्युपगतम्,
प्रमाणोपदर्शनम् । तत्रापि कैश्चित् सेश्वर
१२५ नवैव द्रव्याणीतित्येव- १९१ १९ निरीश्वरभेदोऽभ्युपगतः ।
कारेण तमः सुवर्णा