________________
अङ्काः विषयाः पृ. प. अङ्काः विषयाः पृ. पं. तत्र महाभाष्यसम्मतिः
व्याख्यानं च दर्शितम् ; सम्मतिसम्मतिश्च,
टीकायां तत्स्पष्टीकरणम्। सम्मतिगाथाव्याख्यानं
८६ द्रव्यनये द्रव्यस्य तथ्यत्वं ६३ ३ च।
गुणस्य औपचारि८३ नैगमस्य द्रव्यपर्यायो- ५८ १ कत्वमित्यत्र विशेषाभयावगाहित्वेन द्रव्या
वश्यकभाष्यगाथे दर्शिते। थिंकपर्यायार्थिकोभयान्तः
८७ कल्पना द्विविधा-पारमा- ६३ २० पातित्वेन पर्यायार्थि
र्थिकी काल्पनिकी च, काधिक्ये सति सिद्ध
तयोः उपवर्णनम् । सेनस्य अन्त्याः चत्वारः
८८ पर्यायार्थिकमतसमर्थिके ६४ पर्यायार्थिकाः इति जिन
विशेषावश्यकभाष्यभद्रगणिक्षमाश्रमणस्य
गाथे, तद्विवरणं च। अन्त्याः त्रयः पर्या
८९ पर्यायार्थिकमते पर्या- ६५ १ यार्थिका इति च विभ:
येभ्योऽर्थान्तरभूतस्य । गवचनव्याघात इति प्रश्नः ।
द्रव्यस्याभावे युक्तिअत्र द्रव्यांशे प्राधान्ये- . ५८ ६ निकरोपदर्शनम् । नास्य व्यार्थिकत्वमेवे
द्रव्यनास्तित्वसाधका- ६६ १ त्याशङ्कायाः क्वचित्
नुम नेषु धादयो पर्यायांशेऽपि अस्य प्राधा
विकल्पसिद्धार, विकन्योपदर्शनेन व्युदासः ।
ल्पश्च असत्ख्यातिरूपः, ८५ उक्तप्रश्नप्रतिविधानम् , ६० २ अन्यथाख्यातिरूपो तत्र नैगमस्य द्रव्यांशा
वा, द्वितीयकल्पे द्रव्यस्य प्रतिक्षेपेण 'द्रव्यार्थिक
सत्त्वप्रसक्तिराशङ्कयात्वानिर्णये "जीवो गुण
पाकृता। प्रतिपन्नः" इत्यादि
पर्यायार्थिकमतसमर्थि- ६८ ५ विशेषावश्यकगाथा, तद्
का-विशेषावश्यकभाष्य