________________
नयस्वरूप.
(११५) . किंभूतो ? विद्यमानः येनैव मन्यते तेन कारणेन शद्वनय समभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थनयतत्परः । अयं हि योपिनस्तारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टपानमेव घटं मन्यते न तु गृहकोणादिव्यास्थितं । विशेषतः शब्दार्थतत्परोयमिति । वंजणमत्येणत्थं च वंजणेणभयं विसेसेइ । जह घडसदं चेट्ठाश्या तहा तंपि तेणेत्र ॥१॥ व्यंज्यते अर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावता एतद्वाच्येनोऽर्थन विशिष्टि स-ए घट शब्दो यचेष्टावन्नमर्थ प्रतिपादयति, नान्यम् इत्येवं शब्दपर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः। तथार्थपप्युक्त-लक्षणामभिहितरूपेण व्यञ्जनेन विशेषयति चेटापि सैव या घटशब्देन वाच्यत्वेन प्रसिद्धा योषिन्मस्तकासदस्य जलाहरणादि क्रियारूपाः, न तु स्थानतरणक्रियात्मिका, इत्येवमर्थ शब्देन नैपत्ये स्थापयतीत्यर्थः इत्येवाभयमं विशेषयति शब्दार्थो नार्थः शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदे. वाह-यदा योषिन्नस्तकारूढश्चेष्टावानों घटशब्देनोच्यते स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः अन्यदा तु वस्ती. तरस्येव तच्चेष्टाभावादघरवं, घटध्वनेश्वावारकत्वमित्येवमुभा. विशेरक एवंभूतनय इति ॥
अर्थ—एवंभूतनय का स्वरूप लिखते हैं. जैसे-घट चेष्टावाची इत्यादिरूपसे शब्दनयका अर्थ कहा है. इसीतरहसे घटादि अर्थपने जो वर्ते अर्थात् विद्यमान रूपसे शब्द के अर्थका अवलम्बन करके प्रवर्ते. या. जिस २ श का वाच्य अर्थ नहीं है. जिस