________________
अवतरण
अथान्ययोगव्यवच्छेदस्य प्रस्तुतत्वात् आस्तां तावत्साक्षाद् भवान्, भवदीयप्रवच नावयवा अपि परतीर्थिक तिरस्कारबद्धकक्षा इत्याशयवान् स्तुतिकारः स्याद्वादव्यस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह—
અવતરણ
અહી' અન્યચેાગના વ્યવચ્છેદનેા પ્રસંગ હોવાથી કહે છે કે હે ભગવાન, સાક્ષાત્ આપ તે દૂર રહેા પરંતુ આપના પ્રવચનના થાડા અંશે પણ કુવાદીઓને પરાજિત કરવા સમ છે. એ આશયથી સ્તુતિકાર શ્રી હેમચંદ્રાચાય સ્યાદ્વાદની સ્થાપના માટે પ્રતિપાદન કરતાં
हे छे } :
अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसंत्रासनसिंहनादाः ||२२||
મૂળ-અર્થ : આ ચરાચર જગતમાં પ્રત્યેક પદાથ અનંત ધર્મવાળા છે. જો પદાર્થોમાં અનંત ધર્મો માનવામાં ના આવે તે પટ્ટાની સિદ્ધિ થઈ શકતી નથી. આવાં આપનાં એક-એક પ્રમાણ વાકયા પણ દુર્વાદી-રૂપ હરણાને ત્રાસ આપવા માટે સિંહનાદ સમાન છે.
( टीका) तत्त्वं परमार्थभूतं वस्तु जीवाजीवलक्षणम् अनन्तधर्मात्मकमेव । अनन्तास्त्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्व पर्यायाः । त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम् । एवकारः प्रकारान्तरव्यवच्छेदार्थः । अत Care अतोऽन्यथा इत्यादि । अतोऽन्यथा उक्तप्रकारवैपरीत्येन । सत्त्वं वस्तुतत्त्वम् । असूपपादं सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति सूपपादं । न तथा अनूपपादं दुर्घटमित्यर्थः । अनेन साधनं दर्शितम् । तथाहि । तत्त्वमिति धर्मि । अनन्तधर्मात्मकत्वं साध्यो धर्मः । सत्त्वान्यथानुपपत्तेरिति हेतुः । अन्यथानुपपत्त्ये कलक्षणत्वाद्धेतोः । अन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनम् । यदनन्तधर्मात्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दीवरम् इति केवलव्यतिरेकी हेतुः । साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात् ॥