________________
E
ny +
ટીકાકારનું મંગલાચરણ
+
परमात्म-स्तुतिः
यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैनिस्यं यस्य वचो न दुर्नयकृतैः कोलाहलैलुप्यते । रागद्वेषमुखद्विषां च परिषत क्षिप्ता क्षणाद् येन सा
सः श्रीवीरविभुर्विधूतकलुषां बुद्धिं विधत्तां मम ॥१॥ गुरु-स्तुतिः
निस्सीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशा पुण्यौधेन सरस्वतीसुरगुरुस्वाङ्गकरूपौ दधत् । यः स्याद्वादमसाधयन् निजवपुदृष्टान्ततः सोऽस्तु मे सदबुध्यम्बुनिधिप्रबोधविधये श्री हेमचन्द्रः प्रभुः ॥२॥ ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थ सेवामिषतः श्रयन्ते ।
संप्राप्य ते गौरवमुज्ज्वलानां पद कलानामुचितं भवन्ति ॥३॥ सरस्वती-स्तुतिः
मात रति सभिधेहि हृदि मे येनेयमाप्तस्तुतेनिर्मातुं विवृतिं प्रसिद्धयति जवादारम्भसम्भावना । यद्वा विस्मृतमोष्ठयोः स्फुरति यत् सारस्वतः शाश्वतो. ... . मन्त्रः श्रीउदयप्रभेतिरचनारम्यो ममाहर्निशम् ॥४॥
(अनुवाह) (૧) જેમનું જ્ઞાન અનંત વસ્તુને વિય કરે છે, જેઓ દેવે વડે હમેશાં પૂજાય છે, જેમનું વચન દુર્નય દ્વારા કરાયેલા કેલાહલ વડે કદી લેપતું નથી અને જેમણે રાગ-દ્વેષ આદિ અત્યંતર શત્રુઓની એ સભાને ક્ષણવારમાં જ પરાસ્ત કરી છે, એવા શ્રી વીર પરમાત્મા મારી બુદ્ધિને નિર્મળ કરે.