________________
अवतरण
अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमपलप्य, तादृशकुशास्त्रशस्त्रसंपर्कविनष्टदृष्टयस्तस्य विभुत्वं मन्यन्ते । अतस्तत्रोपालम्भमाह--
હવે આત્માનું શરીર પ્રમાણ અનુભવ સિદ્ધ હોવા છતાં પણ તેને અપલાપ કરીને કુશારૂપી શસ્ત્રના સંપર્કથી નષ્ટ થયેલી દષ્ટિવાળા વૈશેષિકે આત્માનું સર્વ વ્યાપીપણું भाने छ, तेनु मन ४२०i ४ छ :मूल--यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् ।
तथापि देहादू बहिरात्मतत्त्वमतत्ववादोपहताः पठन्ति ॥९॥ શબ્દાર્થ : જે સ્થાનમાં પદાર્થના ગુણે દેખાય છે તેજ સ્થાનમાં પદાર્થ પણ રહે છે, જેમ ઘટાદિના રૂપાદિ ગુણે જે સ્થાનમાં હોય છે તેજ સ્થાનમાં ઘટ પણ પ્રતીત થાય છે, તેવી જ રીતે આત્માના જ્ઞાનાદિ ગુણે શરીરમાં દેખાય છે માટે આત્મા પણ શરીરમાં જ હોય છે, આથી આત્માનું શરીર-પ્રમાણ નિર્વિવાદ સિદ્ધ થવા છતાં પણ અસત્ય તત્ત્વથી બ્રાન્ત થયેલા કુવાદીએ આત્માને શરીરથી બહાર (સર્વ વ્યાપી) भाने छे.
(टीका) यत्रैव-देशे, यः पदार्यः दृष्टगुणो, दृष्टाः-प्रत्यक्षादिप्रमाणतोऽनुभूताः गुणा धर्मा यस्य स तथा, स पदार्थः, तथैव-विवक्षितदेश एव । उपपद्यते इति क्रियाध्याहारो गम्यः । पूर्वस्यैवकारस्यावधारणार्थस्यात्राप्यभिसम्बन्धात् तत्रैव नान्यत्रेत्यन्ययोगव्यवच्छेदः । अमुमेवार्थ दृष्टान्तेन द्रढयति । कुम्भादिवदिति-घटादिवत् । यथा कुम्भादेर्यत्रैव देशे रूपादयो गुणा उपलभ्यन्ते, तौव तस्यास्तित्व प्रतीयते नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्यादयो देहे एव दृश्यन्ते न बहिः, तस्मात तत्प्रमाण एवायमिति । यद्यपि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते, तथापि तेन न व्यभिचारः । तदाश्रया हि गन्धादिपुद्गलाः तेषां च वैश्रसिक्य प्रायोगिक्या वा गत्या गतिमत्त्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तेरिति । अत एवाह । निष्प्रतिपक्षमेतदिति । एतद् निष्प्रतिपक्षं-बाधकरहितम् "न हि दृष्टेऽनुपपन्न नाम" इति न्यायात् ॥
સ્યા. ૧૨