________________
७००
परिशिष्ट .
१. प्रमाणमीमांसाया : सूत्रपाठः । अथ प्रमाणमीमांसा ॥१॥
भावेन्द्रियं लब्ब्युपयोगी ॥२३॥ सम्यगर्थनिर्णयः प्रमाणम् ॥२॥
सर्वार्थग्रहणं मनः ॥२८॥ स्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावात् ॥३॥
नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् ॥२५॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥४॥
अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥२६॥ अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥५॥
अवगृहीतविशेषाकाङ्क्षणमीहा ॥२७॥ विशेषानुल्लेख्यनध्यवसायः ॥६॥
इंहितविशेषनिर्णयोऽवायः ॥२८॥ अतस्मिस्तदेवेति विपर्ययः ॥७॥
स्मृतिहेतुर्धारणा ॥२९॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥८॥
प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥३०॥ प्रमाणं द्विधा ॥१॥
अर्थक्रियासामथ्यात् ॥३१॥ प्रत्यक्षं परोक्षं च ॥१०॥
तल्लक्षणत्वाद्वस्तुनः ॥३२॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षेतरप्रमाणसिद्धिः ॥११॥
पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियोपपत्तिः भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः ॥१२॥
॥३३॥ विशदः प्रत्यक्षम् ॥१३॥
फलमर्थप्रकाशः ॥३८॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम् ॥१४॥
कर्मस्था क्रिया ॥३५॥ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्य केवलम
कर्तृस्था प्रमाणम् ॥३६॥ ॥१५॥
तस्यां सत्यामर्थप्रकाशसिद्धेः ॥३७॥ प्रज्ञातिशयविभ्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥१६॥
अज्ञाननिवृत्तिर्वा ॥३८॥ बाधकाभावाच्च ॥१७॥
अवग्रहादीनां वा क्रमोपजनधर्माणां पूर्व पूर्व प्रमाणमुत्तरमुक्त तत्तारतम्येऽवधिमनःपर्यायौ च ॥१८॥
फलम् ॥३९॥ विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥१९॥
हानादिबुद्धयो वा ॥४०॥ इन्द्रियमनोनिमित्तोऽवग्रहहावायधारणात्मा सांव्यवहारिकम् ॥२०॥
प्रमाणाद्भिनभिन्नम् ।।४१।। स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्रा
स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥ णीन्द्रियाणि दव्यभावभेदानि ॥२१॥ दव्येन्द्रियं नियताकाराः पुद्गलाः ॥२२॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथमाह्निकम् - ता-मू० ॥
अविशदः परोक्षम् ॥१॥
तत् द्विधा स्वार्थ परार्थ च ॥८॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमस्तद्विधयः ।।२।।
स्वार्थ स्वनिश्चितसाध्याविनाभावकलक्षणात् साधनात् साध्यज्ञानम वासनोबोधहेतुका तदित्याकार स्मृतिः ॥३॥
R॥ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं
सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥१०॥ तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥
ऊह्मत् तनिश्चयः ॥११॥ उपलम्मानुपलम्मनिमित्तं व्याप्तिज्ञानम् ऊहः ॥५॥
स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः
साधनम् ॥१२॥
सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥१३॥ साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥
प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥१४॥