________________
-४२१ ]
उपासकाध्ययन
स्वाध्यायं ध्यानधर्माद्याः क्रियास्तावन्नरे कुतः । ईन्द्रे चित्तेन्धने यावदेष काम शुशुक्षणिः ॥ ४१६ ॥ ऐदम्पेर्यमतो मुक्त्वा भोगानाहारवद्भजेत् । देहदाहोपशान्त्यर्थमभिध्यानविहान ये ॥४१७॥ परस्त्रीसंगमा नक्की डान्योपर्यमक्रियाः । तीव्रता रतिकर्तव्ये हन्युरेतानि तद् व्रतम् ||४१८॥ मद्यं द्यूतमुपद्रव्यं तौर्यत्रिकमलंक्रियाः । मदो विटा वृथांत दशधा ने जो गणः ॥ ४१६ ॥ हिंसनं साहसं द्रोहः पौरो भाग्यार्थदूषणे । ईर्ष्या वाग्दण्डपारुष्ये कोपजः स्याङ्गणोऽष्टधा ॥४२०॥ ऐश्वर्यौदार्यशौण्डीर्य धैर्य सौन्दर्यवीर्यताः । लभेताद्भुतसञ्चाराश्चतुर्थव्रतपूतधीः ॥४२१ ॥
१६३
जबतक चित्तरूपी ईंधन में यह कामरूपी आग धधकती है तबतक मनुष्य स्वाध्याय, ध्यान, धर्माचरण आदि क्रिया कैसे कर सकता है ? || ४१६ ॥ अतः कामुकताको छोड़कर शारीरिक सन्तापकी शान्ति के लिए और विषयोंकी चाहको कम करनेके लिए आहारकी तरह भोगोंका सेवन करना चाहिए || ४१७ || परायी स्त्रीके साथ संगम करना, काम सेवनके अंगोंसे भिन्न अंगोंमें कामक्रीड़ा करना, दूसरोंके लड़की लड़कों का विवाह कराना, कामभोगकी तीव्र लालसाका होना और विटत्व, ये बातें ब्रह्मचर्यव्रतको घातनेवाली हैं ||४१८ || शराब, जुआ, मांस मधु, नाच, गाना और वादन, लिंगपर लेप वगैरह लगाना, शरीरको सजाना, मस्ती, लुच्चापन और व्यर्थ भ्रमण, ये दस कामके अनुचर हैं ॥ ४१९॥
हिंसा, साहस, मित्रादिके साथ द्रोह, दूसरोंके दोष देखनेका स्वभाव, अर्थदोष अर्थात् न ग्रहण करने योग्य धनका ग्रहण करना, और देयधनको न देना, ईर्ष्या, कठोर वचन बोलना और कठोर दण्ड देना ये आठ क्रोधके अनुचर हैं ||४२०॥
ब्रह्मचर्याणुव्रती अद्भुत ऐश्वर्य, अद्भुत उदारता, अद्भुत शूर-वीरता, अद्भुत धीरता, अद्भुत सौन्दर्य और अद्भुत शक्तिको प्राप्त करता है ॥४२१॥
१. ज्वलति । २. कामाग्निः । 'श्रुतं सत्यं तपः शीलं विज्ञानं वृत्तमुत्तमम् । इन्धनीकुरुते मूढः प्रविश्य वनितानले ॥ २२ ॥ - ज्ञानार्णव पृ० १६१ । ३. आधिक्यम् । 'भजेद्देहमनस्तापशमान्तं स्त्रियमन्नवत् । क्षीयन्ते खलु धर्मार्थकामास्तदतिसेवया ॥ २९॥ - सागारधर्मा० अ० ३ । 'स्मरदोषास्पदं बुद्ध्वा स्वस्त्रीमन्नवदाश्रयेत् । देहदाहोपशान्त्यर्थं दुर्ध्यानस्यापि हानये ॥ ९८ ॥ - प्रबोधसार । ४. परविवाहकरणम् । ५. विपुलतृषा । ६. विटत्वम् । ७. ब्रह्मचर्यम् । 'पर विवाहकरणेत्यरिकापरिगृहीतापरिगृहीतागमनान ङ्गक्रीडाकामतीव्राभिनिवेशाः ॥२८॥ - तत्त्वा० सू० अ० ७ । 'अन्यविवाहाकरणानङ्गक्रीडाविटत्वविपुलतृषाः । इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥ ६० ॥ - रत्नकरण्ड श्रा० । 'स्मरतीव्राभिनिवेशानङ्गक्रीडान्यपरिणयनकरणम् । अपरिगृहीतेतरयोगमने चेत्वरिकयोः पञ्च ।। १८६ ॥ - पुरुषार्थसि० । अमित० श्रा० ७, ६ । सागारधर्मा० ४, ५८ । ८. मांस मधु । ९. यन्त्रलिङ्गलेपादिप्रयोगः । १०. एवमेव विहरणम् । ११. 'मृगयाऽक्षो दिवा स्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ४७ ॥ - मनुस्मृति अ० ७ । १२. पौरे भा-आ० मु० । पौरभा - ज० । पौरोभाग्यम् - असूयकत्वम् । 'पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधोऽपि गणोऽष्टकः ॥ ४८ ॥ - मनुस्मृति अ० ७ ॥
२५