________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૪૧૪ ववहारिओ पुण णओ दोणिवि लिंगाणि भणइ मोक्खपहे । णिच्छयणओ ण इच्छइ मोक्खपहे सवलिंगाणि ॥४१४॥
વ્યવહારિઓ નય ભણે, મોક્ષપથે દ્રય લિંગ;
નિશ્ચય ના ઈચ્છતો, મોક્ષપણે સહુ લિંગ. ૪૧૪ અર્થ - પુનઃ વ્યવહારિક નય બન્ને ય લિગોને મોક્ષપથમાં કહે છે, નિશ્ચય મોક્ષપથમાં સર્વ લિંગોને નથી ઈચ્છતો. ૪૧૪
आत्मख्याति टीका व्यावहारिकः पुनर्नयो द्वे अपि लिंगे भणति मोक्षपथे । निश्चयनयो नेच्छति मोक्षपथे सर्वलिंगानि ॥४१४॥
यः खलु श्रमणश्रमणोपासकभेदेन द्विविधं द्रव्यलिंगं भवति मोक्षमार्गः इति प्ररूपणप्रकारः स केवलं व्यवहार एव न परमार्थः - तस्य स्वयमशुद्धद्रव्यानुभवनात्मकत्वे सति परमार्थत्वाभावात् । ततो ये व्यवहारमेव परमार्थबुद्ध्या चेतयंते । ते समयसारमेव न चेतयंते ।
यदेव श्रमणश्रमणोपासकविकल्पातिक्रांतं दृशिज्ञप्तिवृत्तप्रवृत्तिमात्रं शुद्धज्ञानमेवैकमिति निष्तुषसंचेतनं परमार्थः तस्यैव स्वयं शुद्धद्रव्यानुभवनात्मकत्वे सति परमार्थत्वात् । य एव परमार्थं परमार्थबुद्ध्या चेतयंते त एव समयसारं चेतयंते ।।४१४।।
आत्मभावना -
वबहारिओ पुण णओ - व्यावहारिकः पुनर्नयो - पुन: व्यापार नय दोण्णिवि लिंगाणि मोक्खपहे भणइ - द्वे अपि लिंगे - मोक्षपथे भणति - बन्ने ५ सिंगने भोक्षपथमा म छ - छ, णिच्छयणओ - निश्चयनय मोक्खपहे सव्वलिंगाणि ण इच्छइ . मोक्षपथे सर्वलिंगाणि न इच्छति - भोक्षपथमा सवासंगोने नथी छतो. ॥ इति गाथा आत्मभावना ||४१४|| यः खलु - ५३५२ ! श्रमणश्रमणोपासकभेदेन - श्रभः - श्रमापास मेथी द्विविधं द्रव्यलिंगं भवति मोक्षमार्ग - द्वविध द्रव्यर्सिग मोक्षमाधीय छ, इति प्ररूपणप्रकारः - वो प्र३५९ २ छ, स केवलं व्यवहार एव - ते ल व्यवहार ४ छ, न परमार्थः - नहिं परमार्थ - तस्य स्वयमशुद्धद्रव्यानुभवनात्मकत्वे सति परमार्थत्वाभावात् - तनो સ્વયં અશુદ્ધ દ્રવ્યાનુભવનાત્મકપણું સતે પરમાર્થપણાનો અભાવ છે માટે. यदेव - ४ ४ श्रमणश्रमणोपासकविकल्पातिक्रांतं - श्रम - श्रमापास विseuथी Asid - ५२ दृशिज्ञप्तिवृत्तप्रवृत्तिमात्रं - शि - शशि - वृत्तमा प्रवृत्ति मात्रा मे शुद्धज्ञानमेवैकमिति - शुद्ध शान १४ मे छ मे निष्तुषसंचेतनं - नितुप संयतन (a) परमार्थः - ५२मार्थ छ - तस्यैव स्वयं शुद्धद्रव्यानुभवात्मकत्वे सते परमार्थत्वात् - तेन ४ स्वयं शुद्ध દ્રવ્યાનુભવાત્મકપણું સતે પરમાર્થીપણાને લીધે. ततो - तथा शनये - मी व्यवहारमेव परमार्थबुद्ध्या चेतयंते - व्यवहारने °४ ५२भार्थ बुद्धिथी येत छ - अनुभव छ, ते - तमो समयसारमेव न चेतयंते - समयसारने ४ नथी येतता - अनुभवता, य एव - मी ४ परमार्थं परमार्थबुद्ध्या चेतयंते - परमार्थन परमार्थ बुद्धिथी येत छ - अनुभव छ, त एव - तमो ४ समयसारं चेतयंते - समयसारने 2 छ - अनुभवे छे. ।। इति 'आत्मख्याति' आत्मभावना ॥४१४||
७८९