________________
સમયસાર : આત્મખ્યાતિ
संचेतये ॥३०॥ नाहं संज्वलनमायाकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥३१॥ नाहमनंतानुबंधिलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये
॥३२॥ नाहमप्रत्याख्यानवरणीयलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव
संचेतये ॥३३॥ नाहं प्रत्याख्यानवरणीयलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेवसंचेतये
॥३४॥ नाहं संज्वलनलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥३५॥ नाहं हास्यनोकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥३६॥ नाहं रतिनोकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥३७॥ नाहं अरतिनोकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥३८॥ नाहं शोकनोकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥३९॥ नाहं भयनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४०॥ नाहं जुगुप्सानोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४१॥ नाहं स्त्रीवेदनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४२॥ नाहं पुंवेदनोकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४३॥ नाहं नपुंसकवेदनोकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४४॥ नाहं नरकायुःकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४५॥ नाहं तिर्यगायुःकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४६॥ नाहं मानुषायुःकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४७॥ नाहं देवायुःकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४८॥ नाहं नरकगतिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥४९॥ नाहं तिर्यग्गतिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५०॥ नाहं मनुष्यगतिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५१॥ नाहं देवगतिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५२॥ नाहमेकेंद्रियजातिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५३॥ नाहं बींद्रियजातिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५४॥ नाहं त्रींद्रियजातिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५५॥ नाहं चतुरिंद्रियजातिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५६॥ नाहं पंचेंद्रियजातिनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५७॥ नाहमौदारिकशरीरनामकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ॥५॥
७३४