________________
સર્વ વિશુદ્ધ શાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૮૭-૩૮૯ (અંતર્ગત) પ્રતિક્રમણ કલ્પ
यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा वाचाच कायेन चेति तन्मिथ्या मे दुष्कृतमिति ॥१॥
यदहमकार्षं यदचीकरं यत्कुर्वंतमण्यन्यं समन्वज्ञासिषं मनसा वाचा च तन्मे मिथ्या दुष्कृतमिति ॥२॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन चेति तन्मे मिथ्या दुष्कृतमिति ॥३॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वयज्ञासिषं वाचाच कायेन चेति तन्मिथ्या मे दुष्कृतमिति ॥४॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति ॥ ५ ॥
यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मे मिथ्या दुष्कृतमिति ॥ ६ ॥
यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ॥७॥
यदहमकार्षं यदचीकरं मनसा वाचा च कायेन तन्मिथ्या मे दुष्कृतमिति ॥८॥ यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति 11811
यदहमचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन तन्मिथ्या मे दुष्कृतमिति
119011
यदहमकार्षं यदचीकरं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ॥११॥ यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मिथ्या मे दुष्कृतंमिति ॥१२॥ यदहमचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मे मिथ्या दुष्कृतमिति ॥१३॥ यदहमकार्षं यदचीकरं मनसा कायेन च तन्मिथ्या मे दुष्कृतमिति ॥ १४ ॥
यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥१५॥ यदहचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन तन्मिथ्या मे दुष्कृतमिति ॥१६॥ यदहमकार्षं यदचीकरं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥१७॥
यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥१८॥ यदहमचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञसिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥ १९ ॥ यदहमकार्षं यदचीकरं मनसा च तन्मिथ्या मे दुष्कृतमिति ॥२०॥
૭૧૩