SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ कम्मं जं पुव्वकयं सुहासुहमणेयवित्थरविसेसं । तत्तो णियत्तए अप्पयं तु जो सो पडिकमणं ॥ ३८३ ॥ कम्मं जं सुहमसुहं जह्नि य भावह्नि बज्झइ भविस्सं । तत्तो णियत्तए जो सो पच्चक्खाणं हवइ चेया ॥ ३८४ ॥ जं सुहमसुहमुदिण्णं संपडि य अणेयवित्थरविसेसं । तं दोसं जो चेयइ सो खलु आलोयणं चेया ॥ ३८५ ॥ चिं पच्चक्खाणं कुव्व णिचं य पडिक्कमदि जो । णिचं आलोचेयइ सो हु चरितं हवइ चेया ॥ ३८६॥ કર્મ શુભાશુભ પૂર્વ કૃત, અનેક વિસ્તર વિશેષ; તેથી નિવર્તાવે આત્મ જે, તે પ્રતિક્રમણ ગવેષ. ૩૮૩ કર્મ શુભાશુભ ભવિષ્ય જે, જે ભાવમાં બંધાય; તેથી નિવર્ષે જેહ તે, પ્રત્યાખ્યાન ચેતા ય. ૩૮૪ શુભાશુભ સંપ્રતિ ઉદિત જે, અનેક વિસ્તાર વિશેષ; ચેતા ચેતે દોષ તે, આલોચન જ ગવેષ. ૩૮૫ નિત્ય પચ્ચખાણ જ કરે, પડિક્કમે જે નિત; નિત્ય આલોચે જેહ તે, ચેતા હોય ચરિત્ર. ૩૮૬ आत्मभावना - - कम्मं जं पुव्वकयं सुहासुहमणेयवित्थरविसेसं कर्म यत् पूर्वकृतं शुभाशुभअनेकविस्तरविशेषं र्भ ४ पूर्वकृत शुभाशुभ नेविस्तर विशेषवाणुं छे, तत्तो जो अप्पयं तु णियत्तए तस्मात् यः आत्मानं तु निवर्तयति - तेभांथी के खात्माने निश्चये पुरीने निवर्त्तावे छे पाछो वाजे छे, सो पडिक्कमणं स प्रतिक्रमणं ते (आत्मा) प्रतिभा छे ।। ३८३ || कम्मं जं सुहमसुहं जमि य भावमि भविस्सं बज्झइ कर्म यत् शुभमशुभं यस्मिंश्च भावे भविष्यत् बध्यते खने भ के शुभ अशुभ भावमां भविष्यनुं बंधाय छे, तत्तो जो णियत्तए तस्मात् यः निवर्तते तेमांथी के निवर्ते छे पाछो वजे छे, सो चेया पञ्चक्खाणं हवइ स चेतयिता प्रत्याख्यानं भवति ते येतयिता येतनारी येतन आत्मा प्रत्याज्यान होय छे. ॥ ३८४ ॥ जं सुहमसुहं अणेयवित्थरविसेसं संपडि य उदिण्णं यत् शुभमशुभं अनेकविस्तरविशेषं संप्रति च उदीर्णं - अने के शुभ-अशुभ भने विस्तर विशेषवाणु (भ) संप्रति वर्तमानमां हीर्श छे - उध्ये खावेलुंछे, तं दोसं जो चेयइ तं दोषं यः चेतयते ते घोषने हे येते छे (अनुभवे छे), सो चेया खलु आलोयणं - स चेतयिता खलु आलोचनं ते येतयिता येतन आत्मा निश्चये रीने आलोयन छे. ॥३८५|| णिच्चं पञ्चक्खाणं कुव्वइ नित्यं प्रत्याख्यानं करोति नित्य प्रत्याख्यान पुरे छे, णिच्चं य जो पडिक्कमदि खने नित्य के प्रतिकाये छे, णिच्चं आलोचेयइ चेतयिता खलु चारित्रं भवति ते येतयिता आत्मभावना ॥ ३८३-३८६।। यः खलु पुद्गलकर्मविपाकभवेभ्यो भावेभ्यश्चेतयितात्मानं निवर्तयति - ४ येतयिता परेर ! निश्चये उरीने पुहुगल दुर्भविद्याथी उपभेला भावोमांधी आत्माने निवर्त्तावे छे, स ते येतयिता - खात्मा तत् कारणभूतं पूर्वं कर्म प्रतिक्रामन् तत्रशभूत ते पुछ्गलर्भ विधान्य लावोनुं अरभूत पूर्व अर्भ प्रतिकाभतो, स्वयमेव प्रतिक्रमणं भवति - स्वयमेव - स्वयं ४ पोते ४ प्रतिभश होय छे, स एव ते ४ तत्कार्यभूतमुत्तरं कर्म प्रत्याचक्षाणः प्रत्याख्यानं भवति तत्ार्यभूत ते युगल अर्भ विधान्य लावोनुं अर्थभूत अर्थ अत्याध्यान करतो - पय्यजतो प्रत्याख्यान होय छे, स एव ते ४ वर्तमानंकर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः आलोचना भवति वर्तमान अर्थ विपाउने खात्याशी अत्यंत लेहथी उपवलतो अनुभवतो भाबोयना होय छे, एवमयं खेभ खा येतयिता नित्यं नित्यं च यः प्रतिक्र नित्यमालोचयति नित्य खाबोये छे, सो चेया हु चरित्तं हवइ - स येतन खात्मा निश्चये उरीने यरित्र होय छे || ३८६ ।। इति गाथा ७०४ - - - - - -
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy