________________
સમયસાર ઃ આત્મખ્યાતિ कम्मेहिं यु अण्णाणी किज्जइ णाणी तहेव कम्मेहिं । कम्मेहिं सुवाविज्जइ जग्गविजइ तहेव कम्मेहि ॥३३२॥ कर्महिं सुहाविनइ दुक्खाविजइ तहेव कम्मेहिं । कम्मेहिं य मिच्छत्तं णिजइ णिज्जइ असंजमं चेव ॥३३३॥ कम्मेहि भमाडिज्जइ उड्ढमहो चावि तिरियलोयं य । कम्मेहिं चेव किजइ सुहासुहं जित्तियं किंचि ॥३३४॥ जह्मा कम्मं कुबइ कम्मं देइ हरत्ति जं किंचि । तह्मा उ सबजीवा अकारया हुँति आवण्णा ॥३३५॥ पुरुसित्थियाहिलासी इत्थीकम्मं च पुरिसमंहिलसइ । एसा आयरिणणपरंपरागया एरिसो हु सुई ॥३३६॥ तह्मा ण कोवि जीवो अबंभचोरी उ अझ उवएसे । जह्मा कम्मं चेव हि कम्मं अहिलसइ इति भणियं ॥३३७॥ जह्मा घाएइ परं परेण घाइजइ य सा पयडी । एएणच्छेण किर भण्णइं परघायणामित्ति ॥३३८॥ तह्मा ण कोवि जीवो वघायओ अस्थि अह्म उवदेसे । जह्मा कम्मं चेव हि कम्मं घाएदि इदि भणियं ॥३३९॥ एवं संखुवएसं जे उ परूविंति एरिसं समणा । तेसिं पयडी कुबइ अप्पा य अकारया सब्बे ॥३४०॥ अहवा मण्णसि मज्झं अप्पा अप्पाणमप्पणो कुणई । एसो मिच्छसहावो तुझं एवं मुणंतस्स ॥३४१॥ अप्पा णिचो असंखिजपदेसो देसिओ उ समयसि । णवि सो सक्कइ तत्तो हीणो अहिओ य काउं जे ॥३४२॥ जीवस्स जीवरूवं विच्छरदो जाण लोगमित्तं खु । तत्तो सो किं हीणो अहिओ व कहं कुणइ दव्वं ॥३४३॥ अह जाणओ उ भावो णाणसहावेण अत्थिइत्ति मयं । तह्मा णवि अप्पा अप्पयं तु सयमप्पणो कुणइ ॥३४४॥ (त्रयोदशक)
आत्मभावना -
कर्मभिस्तु अज्ञानी क्रियते - भौथी ४ मशानी राय छ, तथैव कर्मेभिः ज्ञानी - तेभ४ भौथी शानी राय छ, यभिभि स्वाप्यते - भौथा सुवावाय छ, तथैव कर्मभिः जागर्यते - तेम४ भोथी वायछ, कर्मभिः सुखी क्रियते - था सुपी राय छ, तथैव कर्मभिः दुःखीक्रियते - तेभ०४ (था :पी राय छ, कर्मभिश्च मिथ्यात्वं नीयते - अनेभोथी मिथ्यात्व प्रत्ये 4 पाय छे. असंयमं चैव नीयते । भने असंयम प्रत्ये 4 पाय छ, कर्मभिः ऊर्ध्वमधश्चापि तिर्यग्लोकं च भ्राम्यते - 8था छ - अघी भने ति ममाय छ, कर्मभिश्च यावद्यत् किंचित् शुभाशुभं क्रियते
૬૨૨