________________
સમયસાર : આત્મખ્યાતિ
આ આત્મા પ્રજ્ઞાથી કેવી રીતે ગ્રહવો યોગ્ય છે? તો કે -
पण्णाए पित्तवो जो चेदा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झ परेत्ति णायव्वा ॥२९७॥ પ્રજ્ઞાથી ચેતા ગ્રાહ્ય છે, તે નિશ્ચયથી હું જ રે –
अवशेष नाव छ, AAI ५२ ते भु०४ ३... धन छन. २८७ અર્થ - પ્રજ્ઞાથી ગ્રહવો યોગ્ય એવો જે ચેતયિતા તે નિશ્ચયથી હું જ છું, અવશેષ (બાકીના) જે ભાવો છે, તે મારા પરો છે એમ જાણવા યોગ્ય છે. ૨૯૭
आत्मख्याति टीका कथमयमात्मा प्रज्ञया गृहीतव्यः ? इति चेत् -
प्रज्ञया गृहीतव्यो यश्चेतयिता सोऽहं तु निश्चयतः ।।
अवशेषा ये भावाः ते मम परा इति ज्ञातव्याः ॥२९७॥ यो हि नियतस्वलक्षणावलंबिन्या प्रज्ञया प्रविभक्त श्चेतयिता सोऽयमहं । ये त्वमी अवशिष्टा अन्यस्वलक्षणलक्ष्या व्यवह्रियमाणा भावाः, ते सर्वेऽपि चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायांतोऽत्यंत मत्तो भित्राः । ततोऽहमेव मयैव मह्यमेव मत्त एव मय्येव मामेव गृह्णामि ।
यत्किल गृह्णामि तच्चेतनैकक्रियत्वादात्मन - श्वेतये एव, चेतयमान एव चेतये,
अथवा न चेतये न चेतयमानश्चेतये, चेतयमानेनैव चेतये,
न चेतयमानेन चेतये, चेतयमानायैव चेतये,
न चेतयमानाय चेतये, चेतयमानादेव चेतये,
न चेतयमाना श्चेतये, चेतयमाने एव चेतये,
न चेतयमाने चेतये, चेतयमानमेव चेतये,
न चेतयमानं चेतये । - किंतु सर्वविशुद्ध चिन्मात्रो भावोऽस्मि ॥२९७||
आत्मभावना -
कथमयमात्मा प्रज्ञया गृहीतव्यः - 34-3वी आमात्मा प्रशासन को योग्य छ ? इति चेत् - भी पूछो तो - प्रज्ञया गृहीतव्यः - Huी तव्य - sो योग्य सेवा यः चेतयिता - येतयिता - येतनारी - येतन मात्मा, सोऽहं तु निश्चयतः - यी ४ , अवशेषा - अवशेष - बहीनी 4 ये भावाः -
मावो, ते मम पराः - धारा ५ छ, इति ज्ञातव्याः . अभशतव्य - वायोज्य छे. ॥२९७|| इति गाथा आत्मभावना ॥२९७|| यो हि - सुट५२ - 24 नियतस्वलक्षणावलंबिन्या प्रज्ञया प्रविभक्तः - नियत - मति बिना - સ્વલક્ષણને અવલંબનારી પ્રજ્ઞાથી પ્રવિભક્ત - પ્રષ્ટિપણે વિભક્ત થયેલો - વિભિન્ન કરવામાં આવેલો એવો વિતા - येतायत - येतनारी - येत आत्म सोऽयमहं - '' - प्रत्यय अनुमवाती छु, ये त्वमी - अने ॥ अवशिष्टाः - अवशिष्ट - अवशेष - 4183वा अन्यस्वलक्षणलक्ष्याः - अन्यतमोथी-बी पोताना पोथी लक्ष्य - बम देवा योग्य व्यवह्रियमाणा भावाः - मेवा व्यवलियभार - व्यपरात - CAREERAS Pापो, ते सर्वेऽपि - ते सर्वय, चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायांतो - येतायतृत्वना - येतयितन व्यापवान व्याप्यपधने न पामता, अत्यंतं मत्तो भिन्नाः - अत्यंतपणे - सर्वथा धराधी भिन्न - TEL - पृथ६ छ. ततो . तथी अहमेव - ४, मयैव - रायी ४, मह्यमेव - वारा म ४, मत्त एव - रामाथी ४, मय्येव - राम
પ૧૮